पृष्ठम्:तत्त्वसङ्ख्यानम्.pdf/41

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तत्त्वसङ्खयानटीका Rܐ ननु -– स्वतन्त्रतत्त्र्वे भावोऽभावोऽन्यद्वा । नाद्यद्वितीयैौ, भावाभावयोः परतन्त्रभेदत्वात् । न तृतीयः, व्याघातात् । मैवम् । भावलक्षणाक्रान्तत्वात् । परतन्त्रं भावाऽभावतया द्विधेव, न पुनरेकविधम्, नापि त्रिविधमित्येवैपरो विभागः । न पुनः परतन्त्रमेव भावाऽभावात्मकमिति । श्री विजयीन्द्वतीयः । 'भावाऽभावैौ द्विधेतर 'दित्यस्य भावत्वाऽभावत्वान्यतरत्वावच्छिन्ने अस्व तन्त्रत्वायोगव्यवच्छेदार्थकत्र्व मन्वानः शङ्कते-ननु खतन्त्रमिति । परतन्त्रभेदत्वादिति । भगवतोऽपि परतन्त्रभेदत्वे ' स्वतन्त्रमस्वतन्त्र चे 'ति प्रथमविभागविरोध इति भावः । व्याघातादिति । भावभिन्नस्य अभावतया भावभिन्नेष्वभावभिन्नत्वविरोधादित्यर्थः । अस्वतन्त्रे भावत्वाऽभावत्वाऽन्यतरायोगव्यवच्छेदार्थकत्वमभिप्रेत्य परिहरति--मैवमिति ॥ एतदेवोपपादयति - परतन्त्रमित्यादिना । SAASAASS S SSASqSSASqSqLLSqSqAS LAASL S S S S S S श्री वेङ्कटभट्टाः ॥ विद्यते-- इति भावेन परिहरति-खरूपेण हीति। व्याख्यानै पूर्ववत्। तथाच धर्मद्वारमन्तरेण धर्मिण एव विधित्व भावत्व, धर्मद्वारमन्तरेण धर्मिण एव निषेधत्वमभावत्वमित्यर्थः । उभयोरुक्तविधलक्षणत्वे किं प्रमाणमित्यत आह ---- तत्राऽऽपातजायामिति । तथा च - उत्तयोर्भावाभावलक्षणयोर्न कश्चिक्षुद्रोपद्रवः || उक्तं हि - ................ .... प्रथमप्रतिपत्तिषु । निषेधविधिरूपत्वं भावाभावत्वमत्र हि ॥ इति । तथा च- अभावस्य च धर्मास्स्युः भावास्तेषां ' च ते'ऽखिलाः । सवें भावा अभावाश्ध पदार्थास्तेन सर्वदा ॥ धर्मधर्म्यैक्यतश्चैव न तु * तन्मात्नतः कचित् । 1. भावानान्तु। 2. ते=अभावाः । 3. तत्स्वरूपमात्रण। 4