पृष्ठम्:तत्त्वसङ्ख्यानम्.pdf/45

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तत्त्वसङ्खयानटीका २९ ननु- घटाभावो घटाभाववर्ति भूतले सम्बध्यते ? उत घटवति? नाद्यः, आत्माश्रयादिदोषप्रसङ्गात् । न द्वितीयः, विरोधात् । अतो वक्तव्ये भूतलमात्र इति । तदेवास्तु नास्तीति प्रतीतिविषय इति चेन्न । प्रश्न एवार्ये विविच्यताम्। यद्यभावसम्बन्धान् प्राकू कीइर्श भूतलमिति । यदि वा सम्बन्धसमये कीदृशमिति । यद्वा यद्यभावातूइदं विविच्येत तदा कीदृशं नाम स्यादिति । आद्ये-स घट इत्यवोत्तरम्। द्वितीयेश्री विजयीन्द्वतीथः अभावत्वेन व्यवह्रियमाणस्य भावभिन्नत्वे मानमिति भावः । अन्यथोपपत्तिमाहघटो नास्नीति प्रतीतिरिित । घटवल्यपीति । घट्वत्वेन ज्ञायमानेऽधिकरणे घटाभावप्रतीतिप्रसङ्गादित्यर्थः । न च घटवत्त्वज्ञानमेव प्रतिबन्धकमिति वाच्यम् । अविरोधे पटज्ञानस्येव घटज्ञानस्यापि अप्रतिबन्धकत्वादिति भावः । उक्तो दोष इति । भूतलातिरिक्तघटरूपत्वाङ्गीकारे घटवत्यपि प्रसङ्ग इत्युक्तदोष इत्यर्थः || भावान्तरमिति । प्रतियोगिभिन्नमित्यर्थः । घटाभावस्योपलक्षणत्वे उक्तदोषतादवस्थ्यात् । विशेषणत्वपक्षे दोषमाहआत्माश्रयादीति ॥ घटभाववतीयत्र तेनैवाभावेन तद्वति वा? अभावान्तरेण वा! आद्य-आत्माश्रयः । द्वितीये - अभावान्तरमपि स्वेनैव तद्वति वा अभावान्तरेण । आद्य आत्माश्रय: cव । द्वितीये - किं प्रथमेन? उत अपरेण ? आद्ये अन्योऽन्याश्रयः । द्वितीये परोऽपि प्रथमेन त इति चेत् – तदा चक्रकम् । चतुर्थादिना चेत् -- तदाऽनवस्थेत्यर्थः । विरोधादिति । অী দ্বভুক্তমন্ত্ৰা: ৷ qSqSSqqLLS SqqSSLLLLLSLLLSLSLSLSLSSqALLL SAS LqqSSSS SSqqqSq qSSq LLL इति शैथम् । वादीति ॥ यद्यपि चेतनाचेतनविभागेऽपि वादिविप्रतिपतिर्व१यते, तथापि भावाभावविभागे यथा बहवो विप्रतिपद्यन्ते, न तथा चेतनाचंतनविभागे इति भाव: ॥ अत एवेति ॥ वादिविमतिपतिसद्धावेन कर्तव्यविदेिवेत्यर्थः । वादिविप्रतिपत्तिमेवोद्धावयति- अभाव एवेति । नास्तीति। घट इति शेषः ।