पृष्ठम्:तत्त्वसङ्ख्यानम्.pdf/46

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्याख्याद्वयोपेता ܘܪ घटभाववादिति | तृतीये - 'दि विवेकी वस्तुष्कृत: तदा अभावस्य नष्टत्वात् घटवदिति । ग्दि वृद्धिकृतः तदा बुद्धयैव घटप्रसक्तिमदिति । अन्यथा एवं भावप्रतिक्षेपोऽपि स्यादित्यास्तां विस्तरः । द्विधेत्युत या भावाऽभ्रावयोरचान्तरभेदोऽस्तीति सृचिनम्। तत्र भावानरूपणात अभाव.•स्पष्णस्याल्पन्वान् सूचीकटाहन्यायन पश्वादुद्दिष्टमप्यभावें आदौ विभागेनीदेशांत - प्रागिति || श्री विजयीन्द्रतीर्था: । घटाभावस्य घटाधिकरणाऽनधिकरणत्वादित्यर्थः । भूतलात्र इति । घटवद्भिन्न इत्यर्थः। तदेवाग्न्विति । न च घटवद्भूतलभिन्नभृत7रुपत्वाङ्गीकारेणअन्योन्याभावस्वीकारापत्तै अपसिद्धान्त इनि वाच्यम् | स्वरूपभेदस्य एवपदेन विवक्षितत्वादिति भावः । विवक्षितविवेकेन भृतिलयव व्यावृत्तनया जिज्ञासितत्वमभिप्रेत्य प्रश्न विकल्पयति - अभावमम्बन्धादिनि । यद्मभावाद्विविच्येत= विभज्येत, अभावामम्वन्धं भवेदित्यर्थः । विवेक इति !! असम्बन्ध इत्यर्थः ! वस्तुकृतः -- वम्तुन्निष्टः । बुद्धिकृनः सम्धन्धम्य!सत्त्वेऽपि बुद्धिविषयीभूत इत्यर्थः ! अभावसम्वन्धानन्तरं अभा ***बन्धस्य ध्वंसरुपत्वमभिप्रेत्याद्द्र – बुद्धयैवेति । घटप्रसक्तिमदिति । घटभ्रमविषय इत्यर्थः | अन्यथेति । अधिकरणविशेषेणेवाधेयप्रतीत्युपत्तावित्यर्थ: ; तथाच उभया:मत्वे प्रतीतेर्निरालम्बनत्वेन सर्वशून्यनापत्तिरित दिकू ! श्री वेङ्कटभट्टा: !! नन्वाख्यातुमशक्यत्वेऽपि •:1त्रशव्दार्थः प्रत्यग्-वातं न शक्य: ! अन्यथा अभावम्याधिकरणाभावः परं मते प्रसज्ऽथॆतेत्याशयेन पृच्छति -- ननु घटाभाव इति । अन्माश्रयादी ि। घट्र भावट क्यन् राङ्गीकार अन्यो । न्याश्रयादिकमिति भावः । प्रनियंगि:द्धकरणभिन्नमधिकरणं अभावप्रतीत्यालम्बर्ने, भेदश्च बम्तुभ्वरूपमेव. न पदार्थान्नरमियावयोम्सम्म मू । प्रतियोगिमदधिकरणबुद्धि: परमते भिन्नाधिकरण वृद्रिव अवस्थाविशेपविशिष्टमधिकरण व तदालम्बनमिति चेत, हन्नैवं गुणादिपदार्थान्तरापलापम्यादित्याशयेनाह--- अस्तां विस्तर इति ।