पृष्ठम्:तत्त्वसङ्ख्यानम्.pdf/49

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१रवसङ्कधानटीका ३३ प्रागभावनवृत्तः निवृत्तिरि नि प्राग भावोन्मञ्जनप्रसङ्ग इति चेत्।- नः घटयत्तद्धंसस्यापि तद्विरोधित्वान् । निग्वधिकोऽभावः सदाऽभावः । सदा अभावोऽतीति कृन्वा | अथात्य-ताभाव इति प्रसिद्धसंज्ञातिक्रमेण सदाऽभाव इति संज्ञान्तग्करण किमर्थम्। लक्षणस्यापि श्री विजयीन्द्रतीर्थाः । प्रसङ्गादिति भावः। घटयदिति । उपलक्षणे चैतत्, प्रागभावोन्मज्जनं न तावदुत्पत्तिः S S DLDS S SDDDDDDDDSS KDD KS भावाङ्गीकारेऽनवस्थानात् ! नापि वर्तमानसमयसम्बन्धः । तत्सम्बन्धस्यातिरेकं मानाभावातू । तदु’,यरूपन्वाङ्गीकारे प्रागभावस्य नष्टत्वेनापादयितुम्शक्यत्वादित्यपि द्रष्टव्यमू । निरवधिक इनि । प्राग,भावाप्रतियोगित्वे श्री वेङ्कटभट्टाः । । अतिव्५ाप्तिवारणाय अभावपदं ज्ञेयम् । पूर्वैकाधिरिति । उत्तरावधिरहितत्वे सत्यवधिमानित्यर्थः । प्रागभावेऽति°य प्तिवारणाय प्रतियोगिप्रध्वसे सत्येवेति विग्रहमभिप्रत्याह-- प्रतियोगिप्रध्वेसानन्तरमिति । अत्र प्रध्वंसी नाम भावरूपः कारकब्यापाराहितः प्रतियोगिवृतिविशेषधर्मी विवक्षितः ( अत्रापि पूर्ववत्सत्यन्तमू । सदाभावेऽतिव्यातियारणायावधिमत्वविशेषणम् । पुराणादावतिन्याप्तवारणायाभावपदम् । अत्यन्ताभावे घटान्योन्याभावरूपे प्रध्वंसात्परतोऽपि विद्यमानेऽतिव्याप्तिमपकिर्तुमेवेत्युक्तमिति ज्ञेयम् । न चैवमिति । प्रागभावस्य प्रतियोग्युत्पत्त: प्रागङ्गीकृतावित्यर्थः । प्रध्वंसाभावस्य प्रतियोगिप्रध्वंसानन्नरर्मवाङ्गीकृतावित्यर्थ: | प्रवाहाविति । प्रध्वंसानन्ये प्रागमावानन्य चेत्यर्थः । प्रागभावोन्मञ्जनेति । वस्तुप्रागभावप्रध्वंसाऽनाधारकालस्य वक्त्वाधारत्वनियमादिति भावः । घटवदिति । विरोध्यनाधारकाल एव वस्त्वाधारकाली लाघवादिति भावः । एतेन घटस्य प्रध्वंसप्रागभावत्वे स्वप्रागभावप्रभ्र्वसानाधारसमयस्य म्वसमयत्वनियमात् घटप्रागभावकाले घटप्रध्वंसापत्तिरित परास्तम् । घटवत्तत्प्रागभावम्यापि घटप्रध्वंसविरोधित्वादिति | ननु 'पूर्वापरमदात्वेनें ' ति २त्त्वविवेकोक्तसंज्ञा विहाय परप्रसिद्धिमनु'Hन्दधानेनाचार्येण यथा प्राक्प्रध्वभेति परंप्रसिद्धसंज्ञा कृता, तथाऽत्यन्ताभाव