पृष्ठम्:तत्त्वसङ्ख्यानम्.pdf/50

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४ व्याख्याद्वयोपेता उद्देशेनैव सूचनार्थम् । यच्चान्यैः त्यन्ताभावस्वरूपमृत्तं -- संसर्गप्रति । योगिकाभावोऽत्य-ताभाव इति | यथा। एतद्धर्टतद्भूतलसंमर्गाभावः इति, तदपि निराकर्तमेतत्। तस्य निरवधिकत्वाभावान । श्री विजयीन्द्रतीथ: । सर्ति भ्रर्वसाप्रतियोगित्ववानित्यर्थ: । सदेति । कालत्रयानाधेयधतियोगित्वा– दिति भावः । लक्षणस्यापीति । यद्यप्यत्यन्ताभाव इत्युद्देशेऽपि अत्यन्त अभाव इत्यर्थविवेके तात्पर्यत: सोऽथों लभ्यत एवेत्यविशेषः । तश्राप्यविलम्बेन लक्षणोपस्थित्यर्थं नथोक्तमिति ध्येयम् । यच्चान्यैरिति । अत्राऽपि यद्यपि परमननिराकरण तथद्देशेऽपि पूर्वोतगत्या लभ्यत एव । तथापि स्पष्टनया तल्ट्राभार्थे एतदुक्तमित्यवगन्तव्यम् । श्री वेङ्कटभट्टाः i इति परप्रसिद्धैव संज्ञा कार्या, तत्त्वविवेकोत्तां तु कथं कृतेत्याशयवान् पृच्छति - अत्यन्ताभाव इति || अत्यन्ताभाव इति संज्ञा करणे हि नंद्देशेनैव लक्षणं सूच्यते, "अत्यन्तपदस्य प्रतियोग्यन्विनत्वेन निषेध्यम्यैव कालत्रयसम्बन्धाप्रतंतिः । ` सदाभाव ' इति पंज्ञाकरणे 'हि अभावस्य कालत्रयसंबन्धः प्रतीयन इन्युद्देशेनैव लक्षण सूच्यत इत्याह- लक्षणस्यापीति । स्वरूपमुक्तमिति । लक्षणमुत्तूा उदाहृतमेित्यर्थः । यथैतद्वटेति । घटापसरणानन्तरं ईह भूतले घटी नाम्तीति प्रतीयमानाभाव इत्यर्थः । न त्रायं तद्धटप्रतियोगिक ग्व न समर्गप्रतियोगिक इति वाच्यम्; विकल्पाऽसट्टत्वात् । न तावदयमेतद्धटान्योन्याभावः, तादात्म्यानुछेखात । न च तद्धटप्रागभावमध्वंसैी, प्रतियोगि. समान ?ालीनत्वात । नापि सदातनम्तदत्यन्ताभावः, प्रतियोगिसमानदेशात्वात्। पृनम्तत्र घटापनयनेऽपि तस्य मत्वेन प्रतीतिप्रसङ्गात् । न हि तदा सोऽन्यत्र गनः, अमृर्तत्वात् । नापि विनष्टः, नित्यत्वात् । अथ सॊन्नति तत्र 'प्रत्यासक्ति 1. तत्पदार्थस्येत्यर्थः, स च श्रमन् शशविषाणादिरेव स्यात् । अतिशयितो 6न्तः अभावा यस्येति व्युत्पत्त्या इति भावः : तदाह --- प्रतियोग्यन्वितत्वेनेति । यम्याभाव उच्युते, तत्र प्रतियोगिनि अन्वितत्वेनंत्यर्थः । ?. निषेधस्य -- अभावस्य न्थjऽयम | मन्निकाभिावान ।