पृष्ठम्:तत्त्वसङ्ख्यानम्.pdf/51

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तत्त्वसङ्खयानटीका २', तह्युदाहृतचतुर्थस्स्यादिति चेन्न। तम्यापि यथासंभवं प्राग श्री विजयीन्द्वतीर्थाः तस्येति । संसर्गप्रतियोगिकाभावस्य उत्पत्तिविनाशवत्वेन निरवधिकत्वाभावादित्यर्थः । तर्हति । सदातनाभावश्य तद्भिन्नत्वमित्यर्थः । यथासंभवमिति । संसर्गप्राक्कालीनस्य प्रागभावे संसगौत्तरकालीन्स्य ध्वैसे चान्तभवादित्यर्थः । नन्वेवमपि देशान्तरे घटप्रतियोगिकाभावश्चतुर्थः, स हि न प्रागभावः, प्रतियोग्यसमानाधिकरणत्वात् । नापि सदाभाव:, प्रतियोग्यसमानकालीनत्वादिति चेत् – मैवम्; तस्य घटप्रतियोगिकत्वाभावात् । घटतदभावाधिकरणो भावप्रतियोगिकालिकसम्बन्धप्रतियोगिकन्वेन प्रतियोग्यसमानकालनया सदाभाव एवान् iर्भावादित्यत्र तात्पर्यादिति दिक् ॥ श्री वेङ्कटभट्टाः । विरहान्न गृह्यते, 'प्रतियोगिप्रल्यासतिविरोधिप्रत्यासतिक प्रत्यासन्ने सति प्रतियोगिनि कथं गृह्यते । एवञ्च समयविशेषसंसर्गिणं घटस्यैव सदातनाभावोपपत्तैौ न सांसर्गेिकमदांनाभावकल्पनमिति चेत् - न; तथासति प्रागभावप्रध्वंसाभावयोरुच्छेदप्रसङ्गात् । पूर्वोत्तरसमयमात्रसंसर्गिणा तदत्यन्ताभावेनैव *वि- प्यति विनष्ट इति स्वप्रतीत्योरुपपतः । ननु सदातन एव पुनस्तद्धटापनयने अन्य एवोत्पन्नी गृह्यते, तथाचोत्पादविनाशशीलेन घटस्यैवाभावेनोपपत्तौ न संसर्गप्रतियोगिकतादृशाभावकल्पनमिति चेत्।-- न; परिगणिताभावलकमध्यान्तर्गतेनैवोपपत्तै तुरीयतादृशाभावकल्पने मानाभावात् । न चैवं -- घटात्यन्ताभावः कचिदपि न सिद्धयदिति वाच्यम्, इष्टत्वात् | किञ्च 'इह भूतलेऽयं घटो नास्तीति' प्रतीत्या संसर्गस्यैव प्रतियोगित्वेन प्रतीत्युलेखयोरभावात्संसर्गो निषिध्यत इति नाङ्गीकियते? घटस्य प्रतियोगित्वे प्रतीत्युलेखयी; सत्वाद्वा? नाद्यः - इह भूतले घटो नास्तीति प्रतीतेभूतलसंसर्गविशिष्टघटप्रतियोगिकत्वात् “नागृहीत 1. अग्रहणमुपपादयति - प्रतीत्यादिना ।