पृष्ठम्:तत्त्वसङ्ख्यानम्.pdf/52

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

R व्याव्याद्वयंपंन्ना भावादिष्घन्तर्भावात् । एके बुवते --संभर्गाभावोऽन्येोन्याभावश्धति द्विविध एवाभाव इनि | अन्य तु प्राकप्रध्वैसात्यन्तान्योन्याभावात्मा चतुर्विध इति: तदृभये निराकर्तुं इष्यत इत्युन्नम् । अन्योन्याभावो हि भेद एव । स च स्व्पमेवेत्यन्यत्त्रोपपादितम् । कार्यकारणयोम्संमर्गस्य श्री विजयी न्द्रतीर्था: । परोक्तविभागमनुवदति - एक इति । ननु २ थमनेन 'न्निराकरण लभ्यनामित्यत आह-- अन्योऽन्याभाधो हीति । भेदाधिकरणत्वाभिमतेनैव श्री वेङ्कटभट्टाः । विशेषणा' न्यायेन सं4गप्रतियोगिवन प्रनीत्युलेखयभावात । प्रतियोगत्वबोधन 'सविशेषण हीति' न्यायन संसर्गय्यैव प्रतियोगिवेन प्रनीत्युट्रवाक 1 *त एव केचिदाहुः -- प्रतियोग्यधिकरणसंसर्गारॊपजन्यनिषेघधंाविषयेऽ+भावः संसर्गाभावः' इति । अन्न "वॆदयनः –मग्र्गो ह्यत्र निषिध्यत इति ; संdर्गयैव निषेध्यत्वमाहूंति +ावः | तम्येति । उत्तयुक्तद्या इह भृग्-ले घटो नाम्र्तीत्यत्र संसगरैयव निषेधोऽङ्गीक्रियेत; अत्यन्नाभायत्व तु नाङ्गीक्रियते. सञ्ज्ञानिरुक्तिलक्ष्यलक्षणशून्यत्वादित्यर्थः । स्यादिति । तश्च विभागत्र्याधात इनि भावः | यथासंभवमिति । घटापनयनः*।। संसर्गप्रागभावः । तदपनयनानन्तरं ससगप्रध्वस: 1 एवं पुनरुपनयनl५नयनयम्ससंभान्तिरप्रागभावप्रर्ध्वसंविति नोत्पादविनाशशील: कश्धदभावी, नापि सदातनी धष्टभाव इांत भाव: ननु- अश्व गोत्वं कदापि नाम्तीनि आदी प्रतायमानगोत्वाद्यभवश्चतुर्थ म्यात । निरवधिकोवेन तस्य प्रागभावाद्यनन्तर्भावात् | प्रामाणिकपनियोगिकत्वेन सदाभावानन्तर्भावाच्चति चेत् – न: उत्तरीत्याऽश्च गत्वसंसर्गयैव तत्र निषेधेन तस्य चाप्रामाणिकतया तद्भावस्य सदाभावान्+र्भावात | न चात्रार्श्वी गोत्वाभावाधिकरणनयेंव प्रतीयते, न निषेध्यसंमर्गनिरूपकल्वेनेति वाच्यम् । तथा मति अप्रसक्तप्रतिपेधन्वापातेन निषेध्यससर्गनिरूपकत्व वाऽश्वप्रतीतरङ्गीकार्यत्वात् । किञ्च गोत्वं नास्तीति वाक्यमयोग्यम् । ‘* अश्च' इति पदसमभिध्याहृतं तु योग्यमिति सर्वसिद्धम् । तत्र यद्यश्च इति पदमभावान्वितं म्यात्तfहं