पृष्ठम्:तत्त्वसङ्ख्यानम्.pdf/53

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नंत्त्वसङ्खयानटीका ३७ अन्यत्र (निरस्तत्वेन । निराकृतत्वेन प्रागभावअध्येसाभावयास्संसगभावत्वानुपपत्तेश्वति । भावं विभज्य दशयति - चेतनेति ॥ 'चेतनाचेतनत्वेन भावोऽपि द्विविधो मतः ' | न केवलमभावो भेदवान्, किन्तु भावोऽपीत्यपिशब्दः । चेतयतीति चेतनः । अनेवंविधोऽचेतनः ! तेन विष्णोश्चतनत्वं अभावस्याचेतनत्वं च ज्ञातव्यम् | #र्वमचेतनं चेतनार्थमिति चेतनस्य प्राधान्यान्पूर्वमुद्देशः । मृदत्रवीदित्यादिवचनान् " "" श्री विजयीन्द्रतीर्थाः भेदप्रतीत्युपपत्तेर्भेद इति यौगिकभेद चातिरिक्ते तस्मिन् मानाभावादित्यः यत्रोक्तमित्यर्थः । कार्यकारणयोरिति । उपादानोपादेययोरित्यर्थः । संसर्गस्य-- सम्बन्ध्यतिरिक्तस्य, समवायाभिधानस्येत्यर्थे: । निरस्तन्वेनेति । न चैव विशिष्टबुद्धिः । अभेदम्यैव वैशिष्टयभत्वेन तदभावादिति भावः | चेतनेति ।) चेतनशव्दच्युत्पत्त्यनुसारणत्यर्थ: । चेतनस्य प्रथमंद्देिशे नियामकमाह --- मर्वमिति । चेतनाथै . चेतनोद्देश्यमित्यर्थ: ; उपलक्षण चैतत, चेतन्स्याचेनननिरूपकत्वेनार्दी चेतनोद्देश इत्यपि द्रष्ट्रव्यम् । श्री वेङ्कटभट्टाः । । सुतरामयोग्यम्, गोत्वादितत्वे तु विशिष्टाभावसम्पादक् त्वेन भवति ग्रेग्यमिति संसर्गस्यैव निषेध आवश्यक: | संसर्गावच्छिन्नप्रतियोगिकाuवत्वं संसर्गाभावित्वे वदद्भि' पि संमगनिषेधोऽङ्गीकृत एवेति दिक् । तदुभयमिति । मतद्वयेऽप्यभावचतुष्टयसाम्येऽपि वैशेषिकपरिभापितं साक्षादभावविभाजकीपाधिद्वित्वं अक्षपादपक्षलक्षीकृतं तादृशो५ाधिचतुष्ट्रमभिप्रत्य उभयमित्युक्तमिति ज्ञेयम् | ननु विप्णुतत्त्वनिर्णथादौ - - भेदस्यैव धर्मिस्वरूपत्वमुपपादेितं, न अन्योऽन्याभावम्येत्यत आह् – अन्योऽन्याभावो हीनि। आद्यमते दोषान्तरमाह–कार्यति। सति ह्युपादानोपादेययोम्संसर्ग तत्संसर्गप्रतियोगिकत्वात् संसर्गवन्छिन्नप्रतियोगिकत्वाद्रा प्रागभावप्रध्वंसयो: संसर्गाभावन्वं त्यात, स एव नास्तीति भावः । प्रामाणिकसंसर्गप्रतियोगिकस्याभावस्य