पृष्ठम्:तत्त्वसङ्ख्यानम्.pdf/54

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ミく व्याख्याद्वयांपैत सबै चेतनमेवेति मतनिरासाथ 'मत' इत्युक्तमृ । तच्चाभिमान्योधकरण निरस्तम् । चेतनादिविभागस्य नित्यादिविभागाद४यहिँतत्वान् स एवादावुदहुतः । यथोद्देशे चेतनांवभागमार - दुःखेति । दुःखस्पृष्ट तदस्पृष्टमिति द्वेधैव चेतनम्। नित्याऽदुःखा रमाऽन्ये तु स्पृष्टदुःखास्समस्तशः ॥ ३ ॥ श्री विजयीन्द्रतीर्थाः । । नन्वभिमतिमात्रण १ थ तनिoास इत्यत आह-तन्वति। मृदादिशब्दस्य स्वाथपरत्वे बाधात्, तत्तदभिमानिदेवतायां लाक्षणिकत्वेन ' भूतं भूताभिमानी चे' ति वाचकत्वसमर्थननैव वा निरम्नमित्यर्थः । अभ्यहितन्वादिति । चेतनभुद्दिश्य सर्वस्य विधेयत्वादिनि भावः । यद्वा -- तथाऽऽदिप्रतिपत्तिसद्भावादिति | SqSALLLSqqSqSqqSSqLqSqS SSSSLLLLSSSLLLSLSSqqqqSS श्री वेङ्कटभट्टाः ! ॥ " -܀ ܀ - -- नात्यन्ताभावत्वमित्युक्तम्, अत्यन्ताऽसत्प्रतियोगिकस्य त्वत्यन्ताभावस्य न संसर्गप्रतियोगिकत्वमिति, उभयथापि नात्यन्नाऽभावस्य संसर्गाभावित्वमिति वा उत्तार्थतात्पर्यम् । अभवत्त्रविध्यस्यानुक्तत्वात् अपिशब्दोऽनुपपन्न इत्यतॆ आह--न कवलभितःि । अपिशब्द इति। " सामान्यसमुच्चायक इति शेषः । चैतयतीति। 'चिनी-संज्ञान इत्याय 'नन्द्यादि ' त्वात् लधुप्रत्यय रूपमेनदिति भावः। तंननि । संज्ञानिरुक्तिलव्धलक्षणसत्त्वनेत्यर्थ: । अभिमान्यधिकरण ' इति । तत्र हि -मृदादीनां वचनबुद्धयादिकर्तृत्वमतिपादकवेदभागास्य' 'मृन वक्त्री, जडत्वा' दित्यनुमानविरोधेनाप्रामाण्ये प्राप्ते मृदादिशब्दानां तदभिमानिपरत्वेन न नादृशवेदभागस्याप्रामाण्यमित्थवं ' अभिमानिव्यपदेशास्तु विशेषानुगतभ्या 'मिति भगवता बादगयणन सिद्धानितम् । यदि सर्व चेतनं न्याðदाऽयं पूर्वः पक्ष: । सिद्धान्तश्चायुक्तस्यात् । अतस्+र्वचेतनमतं सूत्रकृतf अभिमान्यधिकरणे निरस्तप्रायमित्यर्थः | 1. उभयसाधारणविभागमात्रसमूच्चायकः । 2. ( ब्र. मू. २-१-६ )