पृष्ठम्:तत्त्वसङ्ख्यानम्.pdf/55

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तत्त्वसङ्खयानटीका ३२. कदाचिदुःखमम्बद्धमेव दुःखम्पृष्टम्, कदापि दुःश्वास•बद्ध तदस्मृष्टम्। कल्पितन्वाद् दु:स्वादीनां न किश्विद्दु:खस्पृष्ठभिलेयके । ईश्वरातिरिक्त मर्वमपि दुःग्वस्पृष्टमेवेत्यन्ये । तदुभयनिरासाय एवकारः । अद्यस्य प्रत्यक्षविरुद्धत्वात् । द्वितीयस्य अागमविरुद्धन्वात् । पग्मेश्वरस्य दुःस्यास्पृष्टत्र्श्वे स्वातन्त्र्येणैव सिद्धम् । यद्यप्यनयोः दुःस्वास्पृष्ट चेतने प्रधानम्, तथाप्यaावस्य भावनिरूप्यन्धान् दृःखस्पृष्टस्य प्रथममृद्देशः | श्री विजयीन्द्वतीथः । मर्वदा दु:ग्वसम्बद्धस्यामग्भवित्वादाह - कदाचिदिति । संसारिणि सुषुप्त्यादावर्तिव्याप्तगह -- कदापीति । त्रेकालिकदुःaनिषेधवदत्यर्थ: । प्रत्यक्षविरोधित्वादिति | ' अह दुःखी' त्यादिप्रत्यक्षविरोधित्वादित्यर्थः । न च तदप्रमाणम् , वाधकाभावान् | द्वितीयस्येति । ईश्वरातिरिक्तस्य सर्वस्यैव दुःश्वभ्पृष्टत्वमित्यस्य (मतस्य) ** नित्यं निर्दुःखरूपत्वात् श्रीः परे' त्यादिमूलभृतागमविरोधादित्यर्थः । ननु श्रीरूपाऽम्वतन्त्रचेतनस्य दृःखाऽम्पृष्टत्वलाभेऽपि ईश्वरस्यैव दु:खाऽम्पृष्ठवें न लब्धमित्यपेक्षायामाह--- परमेश्वरस्येति । स्वातन्त्र्येणैवेति । दु:खित्वविरुद्धस्वातन्त्र्येणोद्देशादित्यर्थः । अनयोरिति । st वेङ्कटभट्टाः - ܚ - ܚ ननु प्रागुक्तरीत्याऽभावे द्विविध: - नित्योऽनित्यश्च, नित्योऽपि द्विविधः -- चेतनोऽचेतनश्चेत्येव विभाग: कुतो न कृतः, अनित्यस्याचेतनत्वमेवं सति नोक्तं श्यादिति चेत् ; तथासति चेतन्स्थ नित्यत्वे नोक्तं स्यादिति समम् । लक्षणसत्त्वेन (तद्भान)तज्ज्ञानमुभयत्रापि तुल्यम्, अतः केन विशेपणेन 'चेतनादिविभागम्य प्राथम्यमित्यन आह- चेतनादिविभागास्येति ॥ अभ्यहितन्वादिनि । श्रीतत्वादीनामकश्यज़ेयानां चेतनविभागस्थत्वादिति भाव: । यद्यपि भावाभावविभागात अयमभ्यईितः, तथापि भावाभावविभाग प्राधान्य बहुविप्रतिपतिसद्भावेनेति प्रागेव समर्थितमिति ज्ञेयम् | 1. चेतनपूर्वकन्वविभागस्येत्यर्थ ।