पृष्ठम्:तत्त्वसङ्ख्यानम्.pdf/56

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

c व्याख्याद्वयोपेना तथापि प्राधान्यक्रमस्य मुख्यन्वान् तदनुसारेण द्वे अपि निदंशाति नित्यति । अन्ये ८: चेतनाः । एके तु व्यष्टिममष्टिभेदेन जीवान् परिकल्प्य गरुडानन्तविष्वकूसेनादीन सभष्टिजीवानपि नित्याऽदु:श्वानाचक्षने । तन्निरासाय 'ममम्नश ' इन्युक्तम् । अत्र चागमाना प्रामाण्यम् । अत एव दृःखाऽस्पृष्ट प्रभेदाभावात् दुःखम्पृष्टापेक्षयैव 'धाय वयः पूर्वोक्तो ज्ञातव्यः । एधाञ्चः स्थानिभूत इति शेषः । श्री विजयीन्द्रतीथः । । दृःखम्पृष्टतदम्पृष्टयोर्मध्य इत्यर्थः । यद्येवं तदा उत्तरत्र च वैपरीत्येन निर्देशोऽनुप.न्न दृत्यत आह -- तथापि प्राधान्येति ! न चैव प्राधान्यक्रमस्य मुग्यत्वे प्रथ8ग्गपि तथ्रानिर्देशः कुतो न कृत इति वाच्यम् । प्रतियोगिज्ञानं विना प्रथमं दुःखाम्पृष्टस्य ज्ञातुमशक्यत्वात् । प्रकृते च प्रथमं निर्देशेनैव उभयोज्ञतत्वे प्राधान्यक्रमस्यैवाहर्तुमुचितत्वादित्यत्र तात्र्यादिति । आगमानामिति। ' दु:खासंपीडनत्वात् मध्यमी वायुरुच्यते । दुःखस्य योगतो भोगात् रुद्रवीन्द्रादयोऽधमाः ' | इति मूलभूतागमानामियर्थ:। अत एवति। गरुडादे: दु:स्वास्पृष्टत्वबाधादेवेत्यर्थ:। श्री ཞེ་སྣ་ཆ་རྩ་ व्याप्यादिपदमपहाय म्gट५दप्रयोगेण लब्धमर्थमाह- कदाचिदिति। आगमेति । 'द्वै वा अवसृत्यनुग्क्रर्मौं प्रकृतिश्च परमश्च ति श्रूया, 'समनाचाऽमृत्युंक्रमादमृत । चानुपेोप्पे ' { ब्र. सृ. ४-२-५) तेि सूत्रण च विरुद्धत्वादित्यर्थः । ननु परमेश्वरस्य दु:खाम्पृष्टत्वसिद्धयर्थमय विभाग आदावव कार्य इत्यन अाह-परमश्वरस्येति ॥!स्वातन्त्र्येणैवेति । तत्त्वविभाजकस्वातन्त्र्येणैवेत्यर्थः।। तथापि प्राधान्येति । निरूपकज्ञानं विना निरूप्यस्य ज्ञातुमशक्यत्वेन दुःखस्पृष्टम्य प्रथममुद्देशेऽपि ज्ञातयोर्धर्मिग्राहकयो: निर्देशे प्राधान्यक्रम एवानुसर्तव्यः