पृष्ठम्:तत्त्वसङ्ख्यानम्.pdf/58

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

R व्याख्याद्वयोपेता योग्बायोग्वनेदस्य दुःखसंस्थेष्वेव भावात् तदमिधानानन्तरं मुक्तिबोग्यमेद्दकथनस्य सौकर्यात् क्रमोल्लङ्घनम् ॥ देवर्षिपितृपनरा इति मुक्तास्तु पञ्चधा । एवं विमुक्तियोग्याश्च तमोगाः सृतिसंस्थिताः ॥ ५ ॥ इदानीं मुतानां प्रभेदमाह - देवर्षोंति । पान्तीति पाः = चक्रवर्तिनः । नराः = मनुष्योत्तमाः | तु शब्दोऽवधारणे । तेन ये मोक्षे तारतम्यं न मन्यन्ते तन्मतं श्री विजयीन्द्रतीथ: । दुःखसंस्थानामिति । दुःखप्रागभावानामित्यर्थ:। तदेवेति । मुक्तियोग्यत्वेन प्राधान्यमेवेत्यर्थः । प्राधान्यादित्युपलक्षणम् । उद्देशक्रमानुमानादैित्यपैि बोध्यम् । विमुक्तभेद इति ॥ विमुक्तानां मुक्तिरवरूपयोग्यताप्रभेदतया तन्निरूपणानन्तरं विमुक्तभेदस्य निरूपयितुमुचितत्वादित्यर्थः । पितृपत्वमप्येकी विभाजकोपाधिरिति भ्रम वारयितुमाह - पातीति । नरत्वं मुक्तप्वप प्रसक्तमत आह - मनुष्योत्तमा इति । ननु विभागेनैव न्यूनाधिकसंख्याव्यक्च्छेदस्य लाभात् अवधारणार्थक-तुशब्दो व्वर्थ इत्याशङ्कय तत्प्रयो श्री वेङ्कटभट्टाः । -- rs - अत एवाह - अत एवेति । अपवादाभावेन दुःखस्पृष्टावान्तरनेदल प्रकारद्वित्वोत या सूचितत्वादेवेत्यर्थ:। स्पृष्टदु:खानां दु:खाधेयत्वानुपपचेराह - "दुःखसंस्था इति ॥ तथांच दु:खस्य संस्था=स्थितियेंवां तेदु:खसंस्था इत्यभिप्रेत इति भाव:। योग्यायोग्येति । मुक्तियोम्यानां दु:ख- संखमनेदतबा दुःखसंस्थविभागकथनेन मुतियोम्यानां ज्ञाने सति ‘देवर्षी' त्वादिनोक्तमुक्ता तदेवष्यदिभेदस्य 'एवं विमुक्तियोग्याश्चे'त्यतिदेशयोगेन योग्यप्रभेदकथनं सुकरं भवेत् । प्राधान्यमनुसृत्य विमुक्तप्रमेदस्य प्रथमोत्तौ हि दु:खसंस्थविभागस्य मुक्तियोग्यज्ञानेन ' एवं विमुक्तियोम्याव'त्यनिदेठगयोगेन 1. লম্বী आदित्वादक्प्रत्ययान्तात्ति षष्ठी- तद्वतामित्यर्थः