पृष्ठम्:तत्त्वसङ्ख्यानम्.pdf/59

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तत्त्वसङ्खयानटीका 9. निराचष्ट । गन्धर्वादीना केषाञ्चिदेष्वेवान्तर्मावात् केषाञ्चिदविवक्षितत्वात्, न ग्रन्थान्तरविरोधः। दुःखसंस्था मुक्तियोग्यायोग्यमेदाद्द्विविधां इत्युक्तम् । तत्र मुक्तप्रभेदं योग्येष्वतिदिशति--एवमिति । एवं विमुक्तियोग्याश्च । देवष्यदिभेदेन पश्चधेत्यस्यानुकर्षणार्थः चकेर | मुक्त ययोग्यविभागमाह - तमोगा इति ॥ इति द्विधा मुक्ययोग्याः । तमोगाः = तमोयोग्याः। न तु प्राप्तम्सः, वक्ष्यमाणविभानि श्री विजयीन्द्वतीयः । जनमाह - तेनेति । अानन्दादितारतम्यस्य मोक्षेऽपि 'श्रवणादैिति भावः । ननु गन्धर्वादीनां मुक्तत्वश्रवणात् न्यूनो विभाग इत्यत आह--गन्धर्वादीनामिति । केषाञ्चिदिति । देवभिन्नानां गन्धर्वादीनां अमुक्तत्वेनासङ्ग्राह्यत्वादित्यर्थः । ग्रन्थान्तरेति । गन्धर्वादीनां मुक्तत्वबोधकग्रन्थान्तरेत्यर्थः ॥ मुक्तप्रभेदमिति । विमुक्तप्रकारमित्यर्थ: । SqSqqq SqqqqqS LLLLS SSLLSLSL S LLSS SSS SSS qqSSSS LSLS ` श्री वेङ्कटभट्टाः ॥ योग्यप्रभेदकथन सुकरं न स्यात् । प्राधान्याद्विमुक्तभेदकथनानन्तरं दु:ख- संस्थान् विभज्य तत्प्रभेदानां मुक्तियोग्यानां 'देवर्षिपितृपनरा इति योग्यास्तु पञ्चधे 'ति विभागोपदेशो दुष्करस्स्यात् । अतोऽतिदेशसौकर्यात् क्रमोल्लङ्घनमित्यर्थः । यद्यपि प्राधान्येन विमुक्तभेदकथनानन्तरं दुःखसंस्थान् विभज्य तन्ममेदमुक्तिबोम्बानां मुक्तिवोग्याः विबुत्तवत् भिन्ना इत्यतिदेशः शक्यते कर्तुम् । तथापि ‘एवं विमुक्तियोग्याश्च )"यनेनैव न विभागविशेषातिदेशस्सिद्धयतौतैि भावः । अत एव वक्ष्यति--' देवप्यदिभेदेन पञ्चधेत्यस्यानुकर्षणार्थः चकार? इति | निराचष्ट इति ॥ यद्यपि देवर्षीयादिवाक्ये विभाग एव प्रतीयते स्फुटं, न तारतम्यम्, तथापि — संसारदशायां तारतम्योपेते ब्रह्मादौ प्रसिद्धदेवष्यदिसंज्ञयैव उद्देशतारतम्यं उत्तमायमिति भावः । ननु गन्धर्वाप्सरः तैतरीयवृहदारण्यकादौ ।