पृष्ठम्:तत्त्वसङ्ख्यानम्.pdf/66

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

te व्याख्याद्वयोपेता मैवम्- स्यादेतदेवम् । यद्यंशांशिनोर्विकारविकारिणोर्वाऽत्यन्तभेदस्स्यात् । न चैवमित्यन्यत्रोपपादितमिति । अनित्यै विभज्य दर्शयति अनित्यमिति । 'अनित्य द्विविध मतम्' । असंसृष्ट च संसृष्टमसंसृष्ट महानहम। बुद्धिमैनः खानि दश मात्रा भूतानि पञ्च च ॥ संसृष्टमण्डे तद्गञ्च समस्ते सप्रकीर्तितम् ॥ ९ ॥ सम्यक्सूट=संसुष्टम् । अतथाभूतमसंसृष्टम्। सम्यताया इय श्री विजयीन्द्रतीर्थाः । संसृष्टभिन्नत्वमसंसृष्टत्वं, तद्भिन्नत्वश्च संसृष्टत्वमित्यन्योऽन्याश्रयः, इत्यन्यथा तनिरुतौ दोष शङ्गते - नन्विति । तेषामपीति । संसृष्टानामपीत्यर्थः । श्री वेङ्कटभट्टाः । भक्तु उत्पत्तिमत्वे सति विनाशाभावात्पुराणादेर्नियानित्यवम्, कालप्रकृयोस्तु यस्य कालांशस्य प्रकृतिविकारस्य चोत्पत्तिविनाशैौ तद्वयमनित्यमेव, यस्य तु कालप्रवाहस्य प्रकृतिमूलरूपस्य नोत्पतिविनाशै तहुये नित्यमेवेत, अशविकारयोर्वा अशिविकारिणोर्वा क नित्यानित्यत्वमस्तीत्याशङ्कते---नन्विति । अशादेरत्यतभेदाभावेन वस्त्वैक्यात् नित्यानित्यत्वयोरेकवस्तुनिष्टत्वेन नित्यानित्यत्वं कालप्रकृत्यो: संभवतीत्याह-स्यादेतदिति । यद्वा 'उत्पतिमत्वे सती 'ति वाक्यं विशेषणस्योत्पतिमत्वाद्यभावेऽपि विशिष्टस्योत्पतिमत्वे सति विनाशाभाव इति व्याख्येयम् । तथाचात्र क्रमविशेषविशिष्टानां वर्णानामेव पुराणादित्वेनोक्तविधा पुराणादावस्तीति भावः । नन्वत्रेत्यादिशझावाक्यं यस्य पुराणादेवैिशिष्टस्योत्पत्तिः कालांशादेरुत्पतिविनाशौ तत् त्रयमनित्यमेव । यस्य तु वर्णाख्यस्य विशेष्यस्यकालप्रवाहादेश्वनोत्पत्या द, तत् त्रयं नित्यमेवेति नित्यानिल्याख्यतृतीयराशिः कास्तीति योज्यम् ॥ स्याः 'देवम्---यदीत्यनन्तरं विशिष्टशुद्धयोरिति शेषः । एवञ्च विशिष्टशुद्धयादेरत्यन् भेदाभावेन नित्यत्वानित्यत्वयोरेकवस्तु- {