पृष्ठम्:तत्त्वसङ्ख्यानम्.pdf/67

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तत्त्वसङ्खयानटीका ५१ ताभावात् त्रैविध्यद्यपि कि न स्यादित्यतो मतमित्युक्तम् । तद्वक्ष्यामः॥ तत्वसंसृष्टं निर्दिशति -- असंसृष्टमिति । संसृष्टं निर्दिशति-संसृष्टforfoll नन्वेषां चतुर्विशतितत्वानामसंसृष्टत्वं नाम यद्येकदेशेनोत्पत्तिः, तर्ह्यनुत्पन्नस्यासत्वादुत्पन्नमेव तत्वम्। तच्च संसृष्टमेवेति न द्वैविध्यम्। न च प्रकारान्तरमस्तीति - मैर्व, सूक्ष्मरूपेण नित्यानां महदादीनां प्राकृताद्यैशैरुपचयमालं क्रियत इति तान्यसंसृष्टानि । न चैवं ब्रह्माण्डं तदन्तर्गतानीति संसृष्टानि । तेषामपि मूलरूपं नित्यमिति चेन्न । साक्षान्मूलरूपस्य विवक्षितत्वात् । एवंसति महदादीनां नित्यानित्यत्वं कथं न स्यादिति चेत्-- स्यादेवं यदि स्रुक्ष्मरूपे महदादिव्यवहारः स्यात् । किन्तु प्रकृतिरेव सोच्यते । केचित् महदादिस्वरूपमेव नाभ्युपगच्छन्ति । दूरेणोक्तं विशेषः । तेषामतिबहुतागमविरोधं दर्शयितुं संप्रकीर्तितमित्युक्तम्। अगमाश्चान्यल द्रष्टव्याः । विस्तरभिया नेहदाहियन्ते । यदीद विष्णुव्यतिरिक्त भावाऽभावादिभेदभिज्ञे जगदस्वतन्त्रे, तर्हि कस्मिन्नायत्तं, कस्मिश्च विषये इत्याकांक्षायामाह - सृष्टिरिति !! श्री विजयीन्द्वतीर्थाः विवक्षितत्वादिति। नित्यत्वेनेति शेषः। संसृष्टे तु नैवम्, तत्र साक्षादुपादानस्यानित्यत्वादिति भावः | महदादिव्यपदेश इति॥ महत्पदाभिधेये नित्यत्वाभावादित्यर्थः । तत् किं तन्निरपेक्षमेवेत्यत आह-किन्तु प्रकृतिरेवेति॥ न तु योगोऽपि कस्य कुत्रेत्यत आह -- तत्रेति। विष्णुरेवास्येति॥ श्री वेङ्कटभट्टाः ।। " " " " निष्ठतया नित्यानित्यत्वाख्यतृ#fयराशिस्संभवतीति भावः । अतएव तत्वविवेक्टकायां 'पुराणादि येनांशेन नियं तमंश नित्यक्र्ने निघाय, येनांशेनाऽनित्यं तमंशमनित्यवर्गे निधायेत्युक्त 'मिति बोध्यम् | सम्यक्ताय यत्ताभावादिति ॥ अन्यूनानतिरिक्तसैकस्य सम्यक्तूस्य निर्वक्तुमशक्यत्वा