पृष्ठम्:तत्त्वसङ्ख्यानम्.pdf/7

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

\iw 37දී श्रीमते श्रीनिवासाय नमः । श्रीमदानन्नतीर्थ भगवत्पादाचायम्यो नम: उन्पत्तिस्थितिसंहृतिप्रणियतिज्ञानानि बन्धावृती मोक्षश्रेति यतो भवन्ति जगती भावास्म्वतन्त्रात्परान् । त वन्दे निरवद्यसद्गुणतर्नु लक्ष्मीधरालिङ्गिर्त दोर्भिश्चक्रगदाम्बुजाऽभयभृतं भक्त्येकगम्यं हरिम् । शङ्कररविशशिमुख्याः किङ्करपदवीमृपाश्रिता यस्य । वेङ्कटगिरिनाथोऽमौ पङ्कजनयनः पगात्परो जयति । विदितचरमिदमखिलं समेषां विदुषां भुवनभूषणानाम, यदस्मिन्। भाग्ते वर्षे मतानि त्रीणि चकासति -- अद्वैतं, विशिष्टाद्वैतं, द्वैतमिति । तत्राद्ययोर्मतयो: प्रवर्तकाः श्रीशङ्कराचार्याः, श्रीरामानुजाचार्याः, उमाप्रतेरादिशेषस्य चापरावताराः । द्वैतस्य तु मतस्य श्रीमन्मध्वाचार्येनामानः समस्तजगत: कारणस्य ``^'श्रीहरे: सचिवस्थानीयस्य मुख्यप्राणाभिधस्य वायोरवतार श्रीमतां भाष्य "{स्तृतीयः । ये च श्रीमद्रानन्द्तीर्थभगवत्पाद! इत्यपर..............ेनामधेयाः श्रीमन्नारायणस्याज्ञां शिरसा वहन्त अाम्नायार्थतत्वं स्वाभिमतं सज्जनानां सम्यग्बोधयितुमवतीर्य भुवनतले, यथाऽऽचार्याभिप्रायं श्रुत्यर्थप्रकाशकान् सप्तत्रिशर्त (३७) अन्थान् विनिर्माय, कलिकालकलुषितान्तरङ्गानपि तत्त्वबुभुत्सून् साधुजनान् समश्वगृह्वन् । उक्तं ह्याचार्येनति वचनेन 'यो बै वैकुण्ठभर्नु सकलसुरशिरश्श्रेणिसँल्लालिताज्ञा भूत्वा, गत्वा च भूमेिं श्रुतिनिकरपुराणादिभिर्वादिवृन्दम् ।