पृष्ठम्:तत्त्वसङ्ख्यानम्.pdf/73

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तत्वसहुद्द्यानटीका AAS) त्वसाम्येन नियामकत्वासम्भवाञ्चेत्यर्थः । ( पु. १६) स्वतन्त्र प्रमेयायत्ततयेति । स्वतन्त्रप्रमेयाधीनतयेत्यर्थः । भगवत्त्वं नाम गुणैश्चर्यादिमत्त्वं, तच्च स्वातन्व्र्य विना न सम्भवतीति भगवानित्यनन् स्वानन्व्योपपादक मित्याह (पु. १८) - अत्रति ॥ (पृ. ३०) अन्यथा एवं भावप्रतिक्षेपोऽपीति । घटोऽपि किं घटवति भूतले वर्तते ? उत घटाभाववति ? नाद्यः । आत्माश्रयप्रसङ्गात् । न द्वितीयः । विरोधादित्यादि वर्त्तुं शक्यत्वादिति भावः । ननु प्राक्तवादिना विविधोऽभाव इति न युज्यते । प्रात्तवादेः कालनिष्ठत्वादिति चेन्न । शाखायाँ चन्द्र इत्यादाविव परम्परासम्बन्धेन प्रात्तवादिन। अभावस्य विवक्षितत्वादित्याभिप्रत्याह -- (पु. ३१) उपलक्षितोऽभाव इति || यद्वा कर्तृकरणयोरिति तृतीयाऽसम्भवात इत्थंभूतलक्षणे तृतीयेत्याह - उपलक्षित इति ॥ उत्तरेति । अत्र अभाव इत्यवीतं सदाभावेऽतिव्यासिरत उक्तं- एकावधिरिति । तथापि ध्वसेऽतिव्याप्तिरत उक्तं-- उत्तरेति । घटोदावतिव्यासिवारणाय - एकेति । लिङ्देहादावतिव्यातिवारणायअभाव इति! लिङ्गदेहानुयोगिकान्योन्याभावेऽतिव्यातिवारणाय तद्यतिरिक्तत्वे सतीति विशेषणीयम् । यदा उदाहृतान्योन्याभावादौ अतिव्याप्तिपरिहाराय अभावशब्देन भावान्याभाव एव विवक्ष्यत, तदा स्वरूपकथनार्थमेकपदम् । ( पु. ३५) यथासम्भवमिति । यदि संसर्गस्य उत्तरोत्पत्तिः तदा प्रागभावे, यदि तु न वृत: न भविष्यति तदा सदातनाभावे । यदि तु नष्टस्तदा ध्वंसे । यदि तु नष्टः पुनर्भविप्यति तदा प्रतियोगिभेदेन ध्वंसप्रागभावयोरित्यर्थः ।॥ (पु. ३६) द्विविध इति ॥ अभावी द्विविधः । संसर्गाभावोऽन्योन्याभावश्रेनि । तत्राद्यः उपादानोपादेययोः सम्बन्धाभावेन । प्रागभावत्वादिना तिविध इति बुक्त इत्यर्थ: । आद्यपक्ष दृषणान्तरमाह-कार्यकारणयोरिति । तथा च संसगवन्छिन्नप्रतियोगिकत्वं नास्तीति भावः । अत्रेर्द चिन्त्यते । भावाभावी द्विधेति न युज्यते । उभयात्मकानां 多 R घटादीनां विद्यमानत्वात् । किं च भावाभावलक्षण घटादावतिव्यातम् । एकेक 》a wk 将 خمي स्याप्यभावे उभयात्मकत्वभप्रसन्त। किं च अभावत्रेविध्यं अनुपपत्रं, प्रागभाव 8