पृष्ठम्:तत्त्वसङ्ख्यानम्.pdf/75

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तत्त्वसङ्यांनटीका ५९ अय भावः । विमुक्तभेदे आदौ कथिते दुःखसंस्थविभागमुतवा अनन्तरं विमुक्तियोग्य: पूर्वोक्तदेवादिभेदेन ५ञ्चधेर्हि वक्तव्यमिति गौरवं स्यात् । दु:खसंखविभागानन्तरं कथित तु एवं विमुक्तियोग्याश्चनि अतिदेशसौकर्यमस्तीति क्रमोल्लङ्घनमिति । (पु. ४३) गन्धर्वादानां क्रपांचदेनेष्वेवान्तर्भावादित । एतेप्वेव यथायथं गन्धर्वादीनामन्तर्भावादित्यर्थः । कञ्चित्तु देवेष्वन्तर्भावादिति पाठः ।। तत्र देवशब्देन तद्भुत्यगन्धर्वाद्या ग्राह्या इत्यर्थः । न्नु आसुरगन्धर्वाणामप्यन्तर्भावे पुनर्विरोधस्तदवस्थ इत्याह-केषांचिदविवक्षितत्वादिति । केचित्तु देवशब्देन कर्मजः आजानजाश्चोच्यन्ते । ततश्च तुम्बुरुप्रमुत्वानां शतगन्धर्वाणां उर्वश्याद्यप्सरसां च आजानजदेवेप्वन्तर्भावः । तुम्बुर्वाद्युत्तमानां अष्टानां कर्मदेवेषु । अन्ये देवगन्धर्वा अविवक्षिता इति न विरोधः | नहीद विभागवाक्यं न्यूनाधिक्यान्यतमान्तर्भावाभावज्ञापनार्थ, येन विरोधः स्यात् । किं नाम मुक्ता देवऋप्यादिभेदेन तारतम्योपेता इत्येवम्परांमति भाव इत्याहुः । •नु चतुर्विधास्तमोयोग्या द्विविधा इति वतुं न शक्यते । प्राप्ततमस्कानां तमोयोम्यत्वाभावादित्यत आई (पृ. ४५) योग्यताया इति। (g-४६) सत्कायेवादिन इति । सदेव कार्य कुलालादिव्यापारानन्तरं अभिव्यज्यत इति वदन्त इत्यर्थः । लेशन इति | नित्या वेदाः समस्तशः पुराणानि *दर्थानीत्यादिकमित्यर्थ: । वेदा इत्युपलक्षणमिति केचित्। अत्र वेदान कूटस्थतया आद्यन्iशून्यत्वाभ्युपगमे प्रन्थान्नरविरोधमार्शक्य उपलक्षणपदेन जहत्स्वार्थलक्षणेोच्यत इत्याहुः । अपरे तु ईश्वरप्रतिपत्तिप्रयुक्तक्रमवद्वेदोऽत्र विवक्षित इति न विरोध इत्याहुः ।