पृष्ठम्:तत्त्वसङ्ख्यानम्.pdf/76

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तत्वप्रदीपिका ܘܪܶ8 (पु. ४९) विरोधोऽपि परिहृत इति । नित्यत्वानित्यत्वयोरेकस्सिन विरोधः परिहृत इत्यर्थः । तद्र.................. वतुं शङ्कामुत्थापयतिनन्विति । दूषयति - ( पु. ५०) मैवमिति । (पु. ५१) कस्मिन्नाय त्तमिति । कस्मिन्विषये, कस्मिन् पुरुषे, अर्धीनतया वर्तत इत्यर्थः । ननु समासः पंक्षेप इत्युक्तं, तर्हि किमग्राह्यं ? इत्यतोऽभिप्रायमाह -- (पु. ५२) इदमुक्तं भवतीति । ज्ञानाभावस्तु मर्वस्येति ! ननु लक्ष्म्या: ज्ञानस्य प्रागभाव उच्यने वा ? ध्वंसो वा? सदाभावो वा? नाद्यद्वितीयैौ | अनित्यत्वप्रसङ्गात् । नान्यः । असत्त्वप्रङ्गादिति चेत् अज्ञाते सगुणविषयकः सदाभावो विवक्षत इति मर्व मङ्गलम् । {पु ५३) अथ समापितप्रकरणः श्रीमज्जयमुनिः स्वष्टदेवताप्रीतिं प्रार्थयति पद्मेति ॥ नरसिहायवयणभनन् १ाम्येन धनुना। श्रीपतेः प्रीतये भूयात्कृतेये 'तत्वदीपिका' ॥ इति श्रीमतां लोकविख्यातनां श्रीमुप्J आर्याचार्याऽपरनामधेयाना नरमिष्हाचार्यवर्याणामाभिजैन अनन्ताचार्यक्र्येण विरचिना तत्वदीपिकाव्या व्याख्या समाप्ता || श्रीरस्तु ।। ’ ।। श्री कृष्णार्पणमस्तु । W