पृष्ठम्:तत्त्वसङ्ख्यानम्.pdf/8

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

篱 जित्वा, कृत्वा च भाष्य प्रकरणनिष्करं स्थापयामास तत्वें मध्वाचार्याय तस्मै नतशिरसि भवत्वेष बद्धोऽञ्जलिमें ॥॥। इति । एते श्रीमद्भगवत्पादाः स्वकृतसूत्रभाष्यादौ तत्र तत्र निरूपितेषु प्रमेयi- ग्न्बपरिचय जातेषु कतिपयान्यवश्यवेद्यानि तत्त्वानि "तत्त्वसङ्खयाना' }स्येऽस्मिन् प्रकरणग्रन्थं शिप्यहिताय दशभिः कारिकाभिः sarMM MM प्रत्यपादयन् । यथा हि - 'मुमुक्षुणा खळु, परमात्मा जगदुदयादिनिमित्तत्वेनावश्यमवगन्तव्य इति सकलसच्ध्रास्त्राणामविप्रतिपन्नोऽर्थः' इत्यादनाऽत्र ग्रन्थादौ प्रतिपादितदिशा संसारसागरतारणेककारणतरणिभूतेन जगदुदयादिनिमित्तत्वप्रकारकपरमात्मज्ञानेनैव भवबन्धान्मोचर्ने भवेन्नान्यथेति । यथा च अदौ ' स्वतन्त्रमस्वतन्त्रं च द्विविधं तत्त्वमिष्यते ' इत्यभिधाय ** सृष्टिस्थिति रित्यारभ्य, ** विष्णुनास्य समस्तस्य ' इति -- अन्ते प्रतिपादितेन भगवद्भाष्यकारवचनेन, तथा - 'परतन्त्रप्रमेय स्वतन्त्रप्रमेयायततया विदितै हि निश्श्रयसाय भवति ।.अत स्वतन्त्रास्वतन्त्रभेदात् द्विविधै तत्त्वमिति स्वतन्त्रतत्त्वस्य प्राधान्यात्तदेवादावुद्दिष्टम्' इति श्रीमट्टीकाक्ाराणां वचनेन च, निशेश्रयसोपयोगिज्ञानविशेोप्यत्वरूपं प्राधान्यं विवक्षितम् ॥ उक्तं हि तत्त्वविवेके- एतत्प्रकरणशेषभूते - “य एतत्परतन्त्रन्तु सर्वमेव हरेस्सदा । वशमित्यव जानाति संसारान्मुच्यते हि सः ॥ इति च । एवञ्च-तादृशतत्त्वज्ञानसमनन्तरसमुद्भूतसम्यग्दर्शनसञ्जातसंप्रसादः 日蒋लसद्गुणसमलङ्कतपरमपुरुषानुगृहीनो हि जीवः नििखलपरिक्लेशप्रहाणेन प्रभूतानन्दानुभवोऽवतिष्ठत इति निश्चप्रचम् ॥ एतादृशस्यास्य तत्वसङ्खयानस्य बह्रर्थगर्भस्य मिनाक्षरस्य न सर्वे यथाSamskritabharatibot (सम्भाषणम्) ०७:४६, ९ सितम्बर २०१६ (UTC)"ेवदर्थे जानीयुरिति - श्रीजयतीर्थश्रीमच्चरणैः, पूर्वस्मिन् : " {जन्मनि श्रीमद्भगवत्पादसुषेवणविज्ञातश्रीमदाचार्यग्रन्थगभीर8 qf女可可: ----भावैः, पदवाक्यप्रमाणपारावारपारीगै, सैौजन्यसैौशील्य