पृष्ठम्:तत्त्वसङ्ख्यानम्.pdf/9

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

9 ज्ञानभक्तिवैराग्याद्यात्मगुणगणरलरला करैः, करुणावरुणालयैरुदारचेतोभि: श्रीमदाचार्याणां ग्रन्थजातस्य टीकाकणेकबद्धपरिकरैः, तदर्थमेवावनितलमवतीयै, अत एव टीका;ारा इति प्रसिद्धिमापलै', 'सुधा वा पठनीया वषुधा वा पालनीया' इत्यभियुक्तोत्तरीत्या, अतिम्मीरया विपुलया च वाचा साधितसक्रियै:, बाल्य एव सुगृहीततुर्याश्रमै, मुनिश्रटैरतानि ठीकंका सुबोधा सर्वान्तरङ्गरमणीया च । सर्वज्ञकल्पा महानुभावा एते टीकाचार्या: श्रीपण्ड्रापुरक्षेत्रप्रान्ते 'मज्ञलवेडू" आख्ये ग्रामेश्रीरघुनाथरायमहोदयानामात्मजत्वेनावतीर्य, विंशतिवर्षदेशीयाः, श्रीमदाचार्याणामन्तेवासिभ्यः श्रीमद्भयः अक्षोभ्यतीर्थश्रीचरणेभ्यः निखिलान्यपि शास्त्राण्यधीत्य, श्रीमत्सर्वज्ञाचार्याणामाज्ञां शिरसा वहन्तः तुरीयाश्रमपदवीमवाप्य, (तीर्थस्य) शास्त्रस्य जयशीलत्वं भविष्यतीति 'जयतीथें त्यभिधेयतामापन्नाः, तत्वप्रकाशिकाद्यष्टादशटीकाग्रन्थान्, प्रमाणपद्धत्यादीन् पञ्च स्वतन्त्रग्रन्थान् विनिर्माय, विभवाषाढकृष्णपञ्चम्यां (1388 A.D.) काकिनीनदीतीरपरिसरविराजमान (मान्यखेडू) मलयाद्रि - अपरनामक - मलखेड - क्षेत्रे बृन्दावनं प्रविश्य, सर्वदा, सर्वथा भक्तान् शिष्यजनाननुगृह्वन्तीत्यतिरीहितमेतत्सर्वेषाम् ॥ एतस्याश्च टीकायास्सन्ति बहूनि व्याख्यानानि | तेषु कानिचित् समुद्रद्य प्रकाशितान्यपि नैवेदानीमुपलभ्यन्ते । कानिचित केवलै तालपत्रमात्रशरणान्येव विराजन्ते । तत्र भाववर्णनाभिधं, पश्चिकाख्यं च व्याख्याद्वयं जिज्ञासूनां विदुषां च महते उपकाराय प्रभवतीति मन्वानाः, घटोदरप्रक्षिप्तदीपवत् कुत्रचिन्निलीनानाम् अत एव मलिनीभूतानामावश्यकानां ग्रन्थानां मुद्रापणेऽत्यन्तमादरेण त्वरमाणाः एतत्माच्यकलापरिशोधनालयाध्यक्षमहोदयाः, एतद्मन्थपरिशोधने मां प्रेर Fig: II I