पृष्ठम्:तन्त्रवार्तिकम्.djvu/१००३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मृतीयाध्यायस्य चतुर्थः पादः । ९३७ पुरुषे सन्निषिदं चेन्निषिद्धं तक्तावपि ॥ यद्यपि पुरुषीर्यात्प्रतिषेधात्वर्थः प्रतिषेधो विषयान्तरं भवति तथा ऽपि प्रसङ्गोपनतार्थत्वात् न विधत्वं प्रतिपद्यते। न च पुरुषः स्वार्थे च ऽनृतं वर्जयिष्यति क्रत्वर्थे च वक्ष्यतीति सम्भवति । तस्मात्परुषर्थप्रतिषेधन्तरान्नपातित्वलनोरप्य स्वेव प्रतिषेध इति नित्य।नवदता। न चैतस्मिन्पक्षे नम् लिभावाशङ्का स्पृष्टतै पुरुषधर्मत्वोपदेशात् । अथ वा ऽऽदि त एवरय दर्शपैर्णमासयोरिति चि कार्येत इत्यादिसमस्तमेवो तरम् । अतः लान्तरप्रभवस्ऋत्यद्यानुवादमात्रमेव क्रतुप्र शंसार्थम्। अन्यार्थप्रसक्तेरप्येवमादिभिः क्रतुर्यज्यमानो बहु झ्वेन प्रशस्तः प्रतिभातीत्यर्थव।दत ॥ K A S विधवा सयगन्तरत् ॥ १३ ॥ केवलपरुषर्थत्वपक्षे तावद्भाष्यकारः संयोगान्तरं वर्णय- ति। स्ऋतै कि सत्यं ब्रूयादिति धर्माय सत्यनियमः श्रूयते । नानृतं वदेदिति त्वनृतप्रतिषेधो भिन्नै चैनवर्यं न चान्यत् शू यमाणमन्यस्य श्रूयमाणस्यानुवादो भवति । तस्मादिघिः । न- नु द्वय्येव पुरुषस्य वाक्यप्रवृत्तिः सत्ववचनमनुप्तवदनं च । तत्र यद सत्यं सन्नियतं() तदाधुदेवनृतं प्रतिषिदं भवतीत्यनुवा दवं प्राप्नोत्येव । नतदवम् । कुतः। संयोगान्तरदेव, स नामा न्वादो भवति यो ऽत्यन्तसमानर्थवेनावधार्यत । अति च विधिप्रतिषेधयोः फलभेदादष्टभेदः। कथम् । विधिः प्रवर्तमानो द् िश्रेयः श्रेयःसिद्ध्यै प्रवर्तते । (९) यद। सयं नियतमिति १२ पुस्त के पाठः ।। ११८