पृष्ठम्:तन्त्रवार्तिकम्.djvu/१००५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ततीयध्यायस्य चतुर्थः पदः । ११६ • ऽनृतप्रतिषेधस्तेनैतावदवगतमात्मदोषपरिशराय पुरुषेण ना- नृतं वदितव्यमिति । तत्र यदा दर्शपैर्णमासस्थो ऽपि तदति- क्रमं करोति तदा। बाद्याप्तिक्रमंवदस्य खयं प्रयचयमत्रं स्या न कर्मफलप्रतिबन्धः । न च शुद्दपुरुषधर्मातिक्रमैः क्रतयः प्रत्यवयन्ति । तथा च । यो नम ऋतुमध्यस्थः कलङ्कदीनि भक्षयेत्। न क्रनोस्तत्र वैगुण्यं यथावदितसिद्वितः ॥ क्रतवो दि खसम्बन्धिनै विधिप्रतिषेधावपेक्षमाणस्तदति क्रमे सति विगुण भवन्ति ये पुरुषगता विधिप्रतिषेधाते विन्तरगत इव।स्य सदसद्वयोरविशिष्टाः । न चि तेषु गुणबुद्धिरुत्पन्न येनातिक्रमे वैगुण्यबुद्धिः स्यात् । तेन दर्श चूर्णमासयोरनृतं वदन् नरकं च प्रभुयान् दर्शपूर्णमासफलं चाविकमेवाप्नुयात् । इति च स्ट्यर्थः श्रे।नः पुनः प्रकरण युक्तपुरुषधर्म इत्यत्रैषे ऽर्थो विज्ञायते । वर्जननृतवचनकेन पुरुषेण कृतैदर्शयै ।र्णमासै फनं साधयत इति । प्रकरणसा मर्याद्धि परुषगतमपूर्वेस। धनत्वं लक्षयित्वा ऽन्तं प्रतिषिद्म तस्तदतिक्रमे दर्शपूर्णमासपूर्वमेव वैगुण्यान्न स्यात् । न तु पु रुषस्यैव कश्चित्प्रत्यवयः । न च तदनं प्रत्यवायः कल्प्यम नः स्वतन्त्रqरुषसम्बन्धित्वेन कल्पयितुं शक्यते । तस्मादक्षि । संयोगातारमिति विधिः। एवं शुदक्रतुधर्मपक्षे ऽपि कर्पुरुष प्रत्यवायविशेषात्संयोगान्तरं व्याख्येयम् । तेन नित्यानुवादस्ता वन्न भवति । यस्तु क्रतुधर्मत्वमङ्गनपुरुषधर्मत्वयोर्विशेषस्त- मुपरिष्टाद् व्यामः। उभयथा ऽपि विधिसिद्धेरिदानं नोपयु ज्यतइति नोचते । परस्वार। गृञ्जयम एतदधिरिति पूर्वे ९ २