पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य चतुर्थः पादः । ९६३ शक्तिकल्पनावसरः । ततश्च नित्यानुमेये कठं कर्मणों इति सिद्धम् । प्रयत्न कश्चिदनुमानकुशल श्राइ ननु कटं द्वित्वाद् द्विवचनं कर्तुरेिकत्वादेकवचनं कर्तुबहुत्वाद् हुवचनं तेन नूनं क र्ता तों शब्दार्थ इति । को अभिप्रायः कर्ता विशेषप्र त्ययनर्थयः शब्द उच्यते देवदत्तदिस्तेन स ह पचत्या दीनां प्रयुज्यमानानां तदनुवर्तनं सर्वप्रकारं दृश्यते तमु सामानधिकरण्य। झवति । सामानाधिकरण्यं च द्वयोरथे कविषयत्वे कलप्येत । तेन यदि हि देवदत्तदथः सामान्यतः पचतिशब्देनाभिहितः तप्तस्तैः समान धिकरणयं लभ्यते । लक्षणया । कृत्यहरागtधकरत- न्ययेन भविष्यतीति चेत । न तण्डलस्थेन पाकेन लक्ष- यितुमशक्यत्वात्तत्समवेतमेव चैकत्वादि लक्षयितुं शक्यते नन्यसमवायि । तवैतत्स्यात् । अधिश्रयणादयो ऽपि दे वदत्तसमवेतस्तस्य पकवेनोच्यन्त इति । सत्यमुच्यन्ते न तु तद्रं सामानाधिकरण्यं भवति । गोत्वसात्व दीनि हि विशेष्ये स्खत्मानुरूपप्रत्ययोत्पादनान्मतुबो पा भेदोपचारनिमित्ततf प्रतिपद्य शब्दं प्रवर्तयन्ति सामा धिकरण्यं कारयन्ति नत्वेवमधिश्रयणादिरूपो यत्न दे वदत्ते गम्यते येनाभेदोपचरमतुबलौपौ स्याताम् । अत यथा दण्डादिशब्दा देवदशादिसामानधिकरण्यं न प्र तिपद्यन्ते दण्डो देवदत्त इति यथा वा धिश्रयणादयः प्रको वा देवदत्त इति प्रयोग न भवति तथा पचति देवदत्त इत्यपि न स्यात् । तस्मात्पचतिशब्दादिवच काकः कर्तृकर्मणोः । तत्पदाभेदवत्तीयत्परुपादिशब्दवत् ॥