पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९.६५ तृतीयाध्यायस्य चतुर्थः पादः। यथा श्रोत्रमकारस्थ बोधकं शब्दबोधनम् । यदि पचतिशब्दादिभिः कर्तृ कर्मणी नोच्येयातां कथं तहिशेषः संख्य ऽभिधीयते । तन्नभिधत्ते तद्विशेषम- भिधत्तइति हि विप्रतिषिद्धमेतत् । न हि योगं शब्द सामान्यमगमयत्तद्विशेषमकारं गमयति । न च शब्द- स्याभिधातुत्वादन्यादृशं बोधकत्वं भवति । भावनया हि गम्यमानत्वे ऽर्थ एव बोधकः स्यान्न शब्दस्त स्मादपि वाचकत्वम् । किं च । विशेषणैश्च । संबन्धदरयेत कत कमण न ह्यनुक्तस्य संबन्धः स्खगुणरवकल्पते ॥ इतश्चाभिधीयेते विशेषणैः सं बध्यमानत्वादिह शोभ नः पचति शोभनः पच्यते । यत्रानयोर्विशेषणासंबन्धस्त- नाभिधेयत्वमपि दृष्टं यथा शोभन: पक्ता रमणयः पक्वा इति । यत्र त्वभिधेयवं नास्ति तत्र विशेषणसंबन्धो पि न दृष्टो यथा शोभनमास्यतइति । न च गम्यम- नस्य विशेषणसंबन्धो यथा धूमशब्दादनेरवगतस्य न ज्चः लनदिभिः संबन्ध भूति । तदेतत्सर्वं ननु कर्तुरेक- त्वदेकवचनमित्यादिनैव दर्शितत्वज्ञाष्यकारेण न प्रप चितम । तह्तमंख्यायोग्यत्वं सामानाधिकरण्यदिभि वीिन नोपपद्यते । तस्मादभिधानपक्ष एव न्याय्य इति। अत्राभिधीयते । यत्तावदुक्तं वाचकः पचत्यादिशब्दः कर्ता कर्मणोः समानाधिकरण्यदिति । तत्र यदि वा चकं शक्त्या स्तित्वमनुमीयेत ततः पूर्वोक्तेनार्थापत्तिभ नेन सर्वप्रमाणानुपपत्तेरनुपलब्धिविरोधः सर्वशक्तीनां चार्थापत्तिरेवैकं प्रमाणं सा चान्यथा ऽप्युपतेर्निराकृ ता। अनुमान विरोधश्च नाभिधाता कतै कर्मणः प-