पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२.६६ चल्यादिशब्दस्तदत्यन्ताविनाभूत।र्थाभिधायित्वात् । यो यदत्यन्ताविनाभूतार्थाभिधायी म तस्य न वाचकः यथा शिंशपाशब्दो वृक्षत्वनियतशिंशपात्वस्य तथा कर्ता कर्मण नाभिधेये तिङ तदभिधेयापरित्यगात् । तद्यपूरा- द्विना ऽपि च प्रतीयमानत्वाद् द्रव्यत्ववत् । तस्मिन्नेव शिं शपाशब्दे दृशत्ववत । कारकत्वदाख्यातानभिधनं क रणादिवत् । तिङशब्दस्यवा चकत्वमाख्यातत्वादास्यत इत्यादिवत् । एतदपि शक्यं वक्तम् । नन्वचन्द्रः शशीति वदेतनलौकिक विरूद्ध मनुमानम् । नैष दोषः यदि वयं प्र त्याय्यत्वं प्रत्यायकत्वं वा निनइवीमहि ततो लोकविः डं बृयाम । वाच्यवाचकशक्तिप्रतिषेधस्त्वयं क्रियते न च तेन लोकप्रसिद्धिविरोधः । प्रत्ययोत्पादमात्रेण कृतार्थस्य लोकस्यभिधेय गम्यमानद्योत्यविषयरूपार्थचतुष्टयविवेका नादरात् । यदि तु लोकप्रसिद्धं प्रत्याय्यप्रत्यायकत्वमार्च साध्येत ततः प्रागुक्तो न भावनाहारप्रतीत्यभ्युपगमत्सि इसाधनम् । लकविरोधी पि तत्रैवापहोत । कुतः । लोको यदन्यत: सिद्धे नाभिधेयं तदिच्छू ति । यथा यत्र हीतत्वाखरूपं नाभिधीयते ॥ शेषा अपि प्रतिदोषाः पूर्वोक्तेन मार्गेण वर्ण फो टजात्यादिशब्दविकल्पनया शक्तिद्व्यकरकवि करून व्यतिरेकाव्यतिरेकप्रज्ञेन च वैयाकरणं प्रति योजयित व्यः । तथा सामानधिकरण्यं श्रौतं लाक्षणिकं वा ३ तरुच्यते । श्रौतं तावदुभयोश्ष्यसितुं कस्म।दमकं भा वनमालाभिधानात् । तव शक्तिमत्वकारकत्वय्युपग. माद्देवदत्रादिशब्दो हि द्रव्यवचन न शक्ति ब्रवीति । कारकं चाभिदधत्प्रत्ययः शक्तिमात्ररूपेणाभिदध्यन्न द्र