पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९६८ ततश्रघातिके । समानाधिकरण्यस्योभयोरसिधम् । अथ लक्षणय सामनाधिकरण्यमविशेषितं वा हेतुस्सतः सिंहो माण वक इत्यादिष्वन्तरेणापि वाच्यवाचकभावं समानधिः करण्यं दृष्टमित्यनैकान्तिकता । यच्च श्रौतं सामानधि करग्यं तस्य को ऽथः । समान मधिकरणमिति समानं वारयमित्यर्थः । न ह्यन्यथा शब्दस्यार्थे ऽधिकरणं भव ति । सर्वशब्दानासनधिकरणवादाकाशाधिकरणत्वा- द । वाच्यस्य तु विषयत्वप्रतिपत्त्या धि करणत्वमुच्य ते । तदपि च लक्षणदिनिष्ट य ५ सु ख्यत्वेन विशेष्यते ततश्च मुख्यया ह्या समानाधिकरणं समानो विषयः सम।नमभिधेयमिति यावत । तत श्वेवं साधनं भव ति । वाचकः पचतिशब्दो देवदत्तस्य तच्छब्दसमान - थत्वाद्देवदत्त वचनत्वादित्यर्थः । ततश्चानित्यः शब्दो नि- त्यत्वादितिवत् प्रतिज्ञार्थं तदेशो हेतुः स्यात् । तसृता- धिकरणेक्तेन च न्यायेन षष्ठान्तवच्य मणेन च शध्द्यो स्तद्बुध्य* रित्यादिभिर्यवह रकाल समानाधिकरण्यं विकस्य सर्वप्रकार मसिद्धं गवाश्खदिशब्दविशेष ऽनैकान्तिकत्वसुघनीयम् । अनुमानविरोधो क्रे व च हेतुभिर्मुख्य समानाधिकरण्यनिराकरणादसिद्धता निर्णे तव्य । सप्रतिसाधनता च वक्तव्या दृष्टान्तो ऽपि यदि तावच्छ यभिधनत्वेन ततः साध्यविकलता । न हि पा चकादिशब्दः शक्तिपरा : किं त३ि शक्त्यन्तरायोगित्वा च्छक्तिमत्परा इत्युक्तम् । सति च शक्तिपरवे तथैव मुः स्थसामनाधिकरण्यम क्रमेव हेतुविक लत्वम् । पाचका

  • तद्वयोरर्थयोरर्थ खुट्योरितिं क. पु. पा. ।