पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९८२ तन्त्रवार्तिके । पूर्वत्र श्रव्या मह प्रकरणं विरुध्यते न विरुध्यते इति विचरितम् । इदानीं लि इवाक्याध्यां सह विचार्यते । तत्र ज्योतिष्टोमप्रकरण विहितस्य तीर्थस्नानस्य दर्शपूर्ण मा सप्रकरणाविहितस्य जुम्भिकानिमित्तस्य मन्त्रोच्च।र- णस्य किमर्थत्वं पुनः स्यादिति निवताधिकररावदेव पक्ष रचयितव्यास्तेषामपि सारवत्तरवदनन्तराधिकर ॥ त्रय उपन्यस्त: पुरुषमात्र धर्मः प्रकरणपुरूषधम: क्रतुधर्म इति तएवात्राप्यनुवर्तन्ते । तत्र पूर्वाधिकरणेनैव प्रकरणात् क्रत्वथत्व प्राप्ते पूवपक्षः परिगृह्यते । यथा प्रकरण हि हत्वा ददशवं वशीकृतम् । अहोनेन तथा पंसा धर्माबेतौ वशीकृतौ । स्नानं तावद्योग्यतयैव मलापकर्षणथवत्पुरूष। नैं गम्यते तीर्थविशेषणं च सुखावतरत्वाद् दुःखवताराद- तोर्याद्यावर्तयत् पुरुषस्योपकरोति न क्रतोः । यदपि च स्मरणं भोजनादिपूर्वभ विनियमळूपण तदपि तदर्थस्यैव नियमादृष्टं पुरूषगास्येव करोति तेनवधारितप्रयोजनेन सं बध्यमानस्तीर्थनियमो ऽपि पुरुषार्थ विज्ञायते । त त्रप्येकं तावदृष्टमेव प्रयोजन मघतरण। सुखम्। अथायु द्ध तोदकादिनिवृत्तिरूप नियमो न दृष्टं साधयतोय दृष्टं करुष्यते तथा ऽप्यस्येव फलं तीर्थमेव हि सजा- तनां भवतीति । न चेवं वक्यत् ॐ पुरुषार्थसंयुक्तस्य प्रकरणमीश्वरमसंयुक्तं प्रकरणादिति स्थितत्वात् । तथा यद्यपि ब्यदिव्यनन कत्र्ता नपात्तस्तथा पि जञ्ज . मानशब्दः कृदन्तत्वात्कर्तरि कृदिति चानन्यपरस्पर

  • पुरुष संयुक्तस्येति क' पु' पा' ।।