पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९८४ तन्त्रवार्तिके । हिश घला भं मन्यते तस्यापि व्यावृत्ते प्रकरणव्यपरे त द्गृ हीत त्वपक्षा भव तौति नैतद्दिश षणमवक ल्पते । कथं तर्हि प्रकृतपुषप्रत्ययः उच्यते । विनैव विश षणत्वेन।त्र- प्रकरणस्थपुरुषग्रह णसिद्धिः । वह णां प्रोक्षणं यदल्लौकिकानामनर्थकम् । । तद्वदेतदपीत्येवं फलाय प्रकृतं गतम् ॥ यथा हि व्रीह्यादि प्रोक्षणदिभिः संबधजमानं न च तवत्प्रकरणे न बिशेष्यते । अथ चानर्थक्यभयाद्विप्रकृष्ट- फलकल्पनाप्रमाणभावाच्च क्रतुसधनत्वेन प्रयजन व वाच्च प्रकृतं दृह्यत । तथा ऽत्र फल कल्पनाभयात्प्रत्य- स त्यनुरोधेन प्राकरणिकज जयमानग्रहणं क्रियते । न हि तत्सम्भवे ऽन्यफलकल्पनाप्रमाणं लभ्यते । ननु च क्तप्तमेवानयोः फलमित्युक्तम् । सत्यसु तं न त्वीदृशन शब्देन फलमुच्यत कामशब्दोपबन्धाभावात् । एतदेव च नाव विधायकं शब्दमुपलभामहे इत्याह । फल वि धनं हीदृशे न शब्देन न क्रियतइति वच्यामः। इतर था पुन ब्रूयादित्यत्वाप्यस्येव विधिविभक्तिरित्ययुक्तमेव विधायकभाववचनम् । न हि धत्तइत्येतस्याविधायक- त्वादुपालम्भ भवति । सर्वथैव फलांशस्याविधयत्वात् । तस्मथोक्तमेव यजनीयम् । द्य संस्कारकर्मस्त्रियनेन चार्थवादत्वं वच्यते । फलं तु तत्प्रधानायामिति च का मपदोपबद्धय तदर्थत्वम् । आह । पुरुषस्य संस्कारक मिति गुमि इति संस्कारशब्दोच्चारणाक्रतुयुक्तपुरुष धर्मत्वमभ्यपगच्छति न हि स्वतन्त्रः फलवत्वात्संस्कार इत्यभिधोयते । दर्शपूर्णमासावे व कुवेत इत्येतन्नेति को भिप्रायः । सवेय तावज्जन्यमानघमवनेष गम्यः h >