पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९८६ तन्त्रवार्तिके । मेव सत्यम् अनुवदाभिधानं त्वभ्युपेत्यबादमात्रमिति गम्यते । शक्यं त्वनुवादत्वं समर्थयितुम् । कुतः । अपर्यायविधायित्वादेको ऽङ्गानां विधिर्यतः। प्रत्यत्मिकानुवादत्वं शक्यते भाषितुं ततः ॥ विधेस्वेकश्रुतित्व।पर्यायविधानादित्वत्र सर्वेषामे वङ्गानामेकप्रयोजनकल्पनयैकं विधिं बच्यत । स च प्रयोगवचने न विधीयमानानां भविष्यति प्रत्यात्मि- कृविधीनां पर्यायपवत्ते । पुरुषश्च येन पुवर्यते स वि. धिः । अङ्गप्रधानवत्यां च भावनायां युगपत्पुरुषनि योगः । तस्मात् प्रात्यात्मिकानामनुवादवम अ त्रभिधयत । द वयंत ग्रन्थौ साधू । कथम् । पूर्व स्तवन्न चाविहितमङ्ग भवतीत्यनया चपपया न विरूधः । उक्तं ह्यतद्विधादनाश्रीयमाणे धात्वर्थ मात्रस्य मध्यत्वन्निष्प्रयोजनत्वे सति न शक्यमडग त्वं कल्पयितुं तेन तावद्विधिः । अथ चानुवादः कथं पर्व ण विधिनाङ्गत्वं प्रकल्प्य प्रयोगवचनं यावनीयते ताघन्तं च कालममौ विधिरूपेणावतिष्ठते । प्रयोगवच- न ग्रहणणे तु सति तदङ्गतासंस्पर्शादेव पुरुषप्रहृत्तिसिद्धेर नुवादस्त्रम् । अतः प्राक् प्रयोगवचनसमर्पणाद्दिधिरेवेन विना न व्यवहरः सिध्यतीति विधिः । उत्तरकाले तु तत एव प्रहृतिसिद्धेरनुवाद इति उभयमपि सा धृतम् । व्यपदेशादपकृष्येत ॥२२॥ प्रकरणे हीनस्यात्यन्तमविद्यमानत्वाद्वयसंयुक्तांव

  • तन्नतविधिसंस्पर्शादेवेति क. पु. पा. ।