पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९० तत्रघार्तिके । संदेहः। किं कर्मसु सुवर्णधारणमनूद्य सुवणता बि- धीयते वासःपरिधाने च शोभनत्वम् उत विशिष्टवि धानरूपेण नित्यः पुरुषधर्मो विधीयत इति । तत्रानेका- र्थविधिभयात्कर्मस्थहिरण्यवासोनुवादेन सुवर्णशोभनत्व- विधिप्राप्त उच्यते पुरुषधर्म इति । कुतः। हिरण्यवाससो धम भवंस्तावदनर्थकः । कर्मणा सह सं बन्धे प्रमाणं तु न विद्यते ॥ प्रकरण न।नस्थ ऋतदेव प्रयोजनं कथं नाम तदद्रवं विज्ञायेतेति यद्यप्रकरणाधीतस्यापि कर्माङ्गतैव स्या तत: प्रकरणस्नानमनर्थकं भवेत् । यतस्तु वेदेनैव प्र- करणप्रकरणास्नानविवेकः कृतः ततो ऽवगम्यते ननं । प्रकरणाधीतानां पुरुषधर्मत्वमिति । अद्रव्यत्वातु षषः स्यात् ॥२७॥ यद्यपि तावद्विशिष्ट विधानं तथा ऽपि कर्मशेष एव स्यादन्यथा हि फलं कल्प्येत । ननु क्रतुसंबन्धो ऽपि क पयितव्य एव । सत्यं प्रमाणवत हि तत्कल्पना । क- मैणश्च सामान्येन प्रयोजनकाङ्गय कमैवोपतिष्ठते तेन तत्संबन्धः प्रमाणवान् न स्वर्गसंबन्ध एवं च मन्यते । य था यागदानहोमान्मुक्वा नान्यत् प्रधानकर्मत्वं प्रतिपद्यते न चेह यागादित्वमस्ति संप्रदानाद्यभावात् । अत - त्पत्तिकेनाङ्गत्वेन कर्मशेषंत्वम् । अथ वा धारणमेतत् शूयते तच्चेत्पयैव धार्यमाणशेषभूतम् । न च लौकिक स्य निःप्रयोजनत्वसंस्कारार्हत्वम् । अत: कर्माङ्ग भृतयोसोहिरण्ययोर्विधिः | अथ वा तत एवानेका