पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तन्त्रवार्तिके । क्तिरहितेन द्रव्यगणक्रियाः क चितप्रति साधनत्वेन प्रतिपाद्य न्ते नेति । यच यदामना प्रतिपादितं भवति तत्प्रतियोगिविशे षापेश्शं सत्पदान्तराद्यपात्तेन तेन सम्बद्धद्यते । तत्र साध्यमित्यव धृते परिशेषादवशिष्टं साधनं गम्यते। एवं साधनावधारणेपीति द्वावण्यंौ खरूपेण निरुपयितव्यै । तदिच् साधनांशे विचार्य माण यी नाम फलांशस्य संस्पर्शः स चतुर्थे सिङ्कः प्रसङ्गाद्धेतु त्वेनेति मन्तव्यः । तथा यस्तत्र साधनांशपरामर्शः स इह सिद्द स्तत्र प्रसङ्गादित्यपुनरुक्तम् । नन्वेवं सति विधुद्देशचिन्तयमि त्यर्थवादाधिकरणीन न सम्बध्यते । नैष दोषः । तद्दशेनेवार्थपरि च्छेदात्। यदि ह्यसैौ विधीयमानतया पूर्वणावगतस्ततोनार्थवा दत्वमथ स्तुत्यर्थतया ततो ऽर्थवादत्वमिति। तत्र पूर्वपदाभिप्रा यः। सर्वथा साध्यसंनिधाने यदुचरितं तटाकाङ्गावशेन ताये एणानपात्तमपि साधनं भवति यथैव यागनेत्यनटितं सम्बध्यते त थैवोदुम्बरेणेति। तत्र विधिःकिं कुर्यात्पुरुषं प्रवर्त्तयेत्। स च फ लार्थितयैव प्रवृत्त इति किं विधिना। अथ वा प्रयोगवचनविहि तस्य फलसम्बन्धमात्रमनेन क्रियते । पञ्चमो वा लकारो विधा स्यति। अर्थवादैकदेशी वेद्युक्तमेव तस्मादूर्जवरुद्धा इति ता दथ्र्यचतुष्यैवेवं कामशब्दादपि स्फुटतरं फलमुपात्तमिति तप्ति त्रैम्बदुरताविधिः। ननु फलस्य विधानमिति ग्रहीतव्यं भावार्था धिकरणे फविधिनिषेधात् । ऊगुटुम्बर इत्यतः स्तुतिरित्यवि रोधः। तस्मान्मुख्यविधिसम्भवे लक्षणया न स्तुतिः प्रतिपत्तव्येति। लोके तावद्दद्विपूर्वकारिणः पुरुषा मात्रामपि न निष्प्रयोजना प्रयुञ्जते तत्र च क्रेतव्येति विहिते बङ्गशीरादिभिर्गुणैः स्तुतिः।