पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य चतुर्थः पादः । १००७ दत्वकृतं विशेषं पूर्वपश्चान्नावितया नाश्रित्योपक्रमोप- सं हरयोर्दात्प्रतिग्रहीतृविषयत्वेन विप्रतिपद्यमानार्थ वसथा सति चैकवयत्वासम्भवात् । पृथक् चोभयो रपि परस्परसंनिधिवशेनाकल्पितविध्यन्तरप्ररोचनन्त रशक्तयोः साकाङ्कवेनापरिपूणर्थयोरानर्थक्यप्रसङ्गादव श्यंभाव्येकवाक्यत्ववशेन समानविषयत्वे कल्प्यमाने ऽनु पातविरोधावस्थपूर्वावधारितवाट गामित्वपरित्यागा संभवादुत्तरमलब्धावस्थ प्रतिष्ठीतूनं गौणगृ ऋतिकल्पनया दातविषयत्वेनाध्यवसीयते । किं च । भूयसां च सधर्मत्वमस्मिन्पक्षे भविष्यति । अन्यथा हि भवेत्पूर्वं सर्वमेवासमञ्जसम् ॥ प्रजापतिर्वरुणायाश्वं प्रत्यगृह्मत्स्वां देवतामपादान भृतां वरुणमेवेति बह्मसमञ्जसं स्यात् मम तु गृहाति रेव कथं चिरप्रयोजकव्यापारे वर्तयितव्यः । यत् विधि रर्थवादाइलवत्तर इति । सत्यम् । यो विधि: स बलोया न् भवति । न तु प्रतिग्रहीतुरिष्टिरिति विधिः सर्वत्र हि वाक्ये यत्पूर्वं पदैरनवगतमपक्षितं च तदुत्तरपदेभ्यः प रिगह्यते नेतरप्रतीयमानमपि । तद्यथा सत्रदुद्व- सायेति प्रत्ययेनेवत्तरस्यां क्रियायासुदवसानयन्यो यमनिरपेक्ष बहवः कर्तारो ऽत्रधारिताः उद्दिश्यमान त्वाच्च विवक्षितसाहित्या इति पृष्ठशमनीयेन यजेरन्निः यत्न सत्ययुपादीयमानस्वे संहतबइकप्रत्ययः पूर्वेणा नपतितत्वादविवक्षितो भविष्यति । एवमिह यावदेव प्रजापतिर्वरुणाया धमनयदित्यर्थपादेन दातुर्वरुणनिर्मा चने हेतुत्वेनेष्टिः प्रशस्यमानावगता तावदेव तस्य कि मपि वक्तव्यमितीयमेवेष्टिर्विश्वस्यत इत्यवधार्यते । ततया