पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य चतुर्थः पादः । १०१७ धीवदाननाशदोषापहारेष्वपि प्रधानघदेव बिरन्तर मुत्पद्यत । यदा पुनः प्रधनचोदनालिप्तस्यैव शेषस्य स्विष्टकृदादीनि ग्राहकाणि भवन्ति तदा तेषां परप्रयु तद्व्योपजीवनादप्रयोजकत्वे सति नाशदोषापहरे ध्वपि अक्रिया सिद्धा भवति । तस्मात्सत्ययुभयोः पक्षयो- रसर्वप्रदाने ऽस्ति प्रयोजनमित्यर्थवान्विचारः । निरवदानात्त शेषः स्यात् ॥४४॥ यद्याग्नेयो rष्टाकपाल इत्येवमढीव भवेत्ततः सर्वप्र दानमेवावधार्येत । अत्र पुनस्तस्मात्पुरोडाशादेर्निष्कृष्य किं चिदेव होतव्यं श्रयते ह्निर्हविषो ऽवद्यति मध्यात्प वडाच्च विरवद्यति धर्मोष्ठपर्वमावमवदानं भवति । इ वदानं जुब्बतीत्येवमादिवाक्य लोचनेन हि किं चिदेव होतव्यमवगतमतः शेषयितव्यं किं चित् । उपायो वा तदर्थत्वात् ॥४५॥ यदेतानि वक्ष्यन्यत्पत्तिवयवगतमशेषहेममब धमननि न निविशेरन् यदि चैतानि प्रधानस्य प्र. त्यासन्नतराणि भवेयुस्ततो बाधरनेत नि तु संस्कार वध्यानि श्रविरोधेनैवोपपद्यन्ते । शक्यते वृषन्नष्ठपर्वमा- मध्यपूर्वार्धेड़तेर्दिशः प्रवृतैरवदनैः संस्कृत्य संस्कृत्य निःशेषं हवि प्रदातुम् । अतः सर्ववाक्यवशेनैवं शास्त्र थं भवति । यदशषं हविर्जुहोति तदेवमुपायमिति तेन न कस्य चिबीमः प्रतिषिध्यते । तस्मात्सर्वप्रदानं कर्त व्यम् । यतु यथाश्रुतेतिक त्र्तव्यताको युगपन्न शस्यते क तुमद्दषदानवमप्रसवदिति । ज्योतिष्टोमवदभ्यसि- १२८