पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०२८ तत्रघार्तिके । त्यागदेवताहेश यथार्ह कर्तव्यौ । अध्वर्युणा चवदान प्रलेपो ऽतिरिक्तोनुठेय इति । न चैतावतीं ' यागस्य वैद् यमशोभनं मन्तव्यम् । वचनसामर्यादीदृशस्यैव शोभ नत्वप्रतीतेः । यथा कस्य चित्पुरुषस्यैकः पादः पुरस्ता इत इति न तावत। किं चिद्वैलक्षण्यं भनति । तथा ऽव दशवदनपादे धिकमपि प्रक्षेपांशं गते सत्युत्पत्तिवाक्य शिर्ट यागसधननं समस्तेनष्टाकपालेन प्रतिपन्नमेवे व्यविरोधः । तस्मादू दाकारमेवैतत्प्रधानं द्रष्टव्यम् । घथ वा यस्तत्र यागस्तस्य प्राधान्यं यस्तु प्रक्षेपः सो ऽङ्ग मेव । तथा हि । फलवाक्ये यजेरेव संबन्धः श्रूयते स्फुटः । तत्संन्निधौ समानानाञ्जुहोतेरन्नतेष्यते ॥ यद्यपि तस्लिन्नेव द्रव्ये होमो ऽयश्रितस्तथा ह्यपि प्रोक्षणादिवदस्थङ्गत्वमविरुद्धम् । न हि समनट्रव्यश्र यरवेन सर्वस्य प्राधान्यं भवति । संस्काराणामपि प्रधा नट्र*व्यवर्तित्वोपपत्तेः। संस्काराश्च के चिप्रथममेव प्रधा नेभ्य: क्रियन्ते के चिदूचें के चिद्युगपत् । तत्र के चि दाः । परस्तात्संस्कारो ऽयं होमो निर्वापयेलायामेव देवतोद्देशत्यागत्मकतया यागस्य निर्दूत्तत्वात् । तद. युक्तम् । न ह्यनदनीयवस्थेबहिभिः पुरोडाशसधनको यजिः शक्य: सधयितुम् । यदि च निर्योपवेलायामेव योगनिदं त्तिर्भवेत् तथा सति तदुत्तरकालं नाशदो थापशरेषु द्रव्यान्तरं नपादौयेत । तत्र निहं शाह ऽन्य- दागमयेदित्यादि विरुध्यते । भाष्यकारो ऽयपते प-

  • द्रक्ष्यवर्तित्वेन प्रधानरचापरेः.क. पु . पा. ।