पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य चतुर्थः पादः। १९३१ सर्वेभ्यो वा कारणाविशेषात्सं स्कारस्य तदर्थत्वात् ॥ ५० ॥ यैस्तु द्व्यं चिकीर्यते इत्येवं संस्कारकर्माण्येतानि । तत्र ह्यत्मतौ येन संयुक्तमिति प्रतिपत्तयस्तश्च सवैः कतर्थ वाविशेषादपेक्षिताः। यद्यपि चैतभिर्द्रयाणि न प्रयोच्यते तथा ऽपि द्यैरेव तमां प्रयुक्तत्वात्सर्वविषय ता निर्ध ते ऽपि च प्रधाने तदीयानां सतामेषां का प्र- तिपत्तिर्भववित्यर्पक्षिते शयः प्रतिपत्तिनियमो विधातुम्। लिङ्गदर्शनाच्च॥ ५१ ॥ सकृत्सकृदिति स्विष्टकृदवदानवीस सर्वेभ्यो वदाने सं स्कारपक्षे व ऽवकल्पते नान्यथा । प्रयोजनसूवाणि चैतानि । यदि नम शेषकार्यवशेन पूर्वपक्षे ऽयसर्वप्र दानं किं भवति तदा विचारस्य प्रयोजनमिति । तत्र यः पूर्वमस्माभिरभिहितो ऽर्थस्तत्रैव सूत्रं योज्यम् । पूर्व- पचे हवींषि शेषकार्याणामप्रयोजकानेत्येकम्मात्क्रिये रन् । बलात्षष्ठरः प्रधानभ्य: स कल्कतं समस्त कर्ता इति संस्कृतत्वानन्यते ऽपि कर्तव्यः । सिद्धान्ते तु सर्व हविषां प्रयोजकत्वाविशेषात्सर्वेभ्यो लिङ्गदर्शने च पौ णमास्यधिकरणवप्रयोजने वस्थितसिद्धान्तं द्योतयति । एकस्माच्चेद्याथाकाम्यविशेषात् ॥५२॥ याथाकाम्यमित्यस्यैव बुद्धिसामानधिकरण्येन स्त्र विवक्षायां पिौरादिरैयथेति रोषि कृते हलस्तद्धित स्येति यङ्यकारे लुप्ते याकामी भवति ।