पृष्ठम्:तन्त्रवार्तिकम्.djvu/१११४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०४८ तक्षार्तिके। यस्माद्वहुवचनस्योद्घाटव्यतिरिक्तेः सव प्रातिपदिके- नानुपात्तशसंबधो नाघकल्पते न च निर्निमिता ल क्षण व कल्पते न च लक्षणया विना अनर्थ यम् - वयवप्रसिद्धा स्तोत्रकारिधूपपद्यमानत्वात्तस्फीति सं योग(त् त्रयः स्तोत्रकारिणो भक्षयेयुः । सवे तु वेदसंयोगात्कारणादेवा- देशे स्यात् ॥२६॥ न तावत्समुदायप्रसिदौ संभवन्त्यामवयवप्रसिद्धिः प्रातिपदिकस्य युक्ता । न चावयवप्रसिदिरप्यत्र स्तोत्र- कारिषु विद्यते । गातरो हि प्रस्तोटप्रति हर्तारो नोङ्का तरौ । तेन बहुवचनमनुपपन्नमेव द्वितीयं साम्नः प- पर्वस्य गयतेरभिधेयमिति भक्तिरिति वक्तव्य प्रमा दात्पर्यशब्दः प्रयुतः । तस्मान्न वरणनिमिता ७गान- निमित्ता व व हय उद्गातारः संभवन्तीति वेदसंयोग निमित्ताः कल्प्यन्ते छन्दोगप्रवचनं यौगपशब्देना भिधीयते तत्प्रवचनस्थं कर्म तत्संबन्धाच्च पुरुषाः प्रवतत्वेनानुष्ठाटत्वेन चदमेघिन्य।येनोफ़्तार इत्यनु मातुं शक्यते । ननु चैष न्यायी वेष्टधिकरणे गिरा कृतः तथा हि । उद्गातृपदमौद्गात्रं प्रसृते तदिते कृते । न त्वौद्गात्रपदादस्य व्युत्पत्तिरुपपद्यते ॥ रन्ति हि उद्गातुरिदमित्यण्प्रत्ययं न तु तस्य कर्ता ति प्रत्ययलोपम् । तस्मातौद्गात्रशब्दादेषोऽनुगतव्यः। तथा च वरणनिमित्तमिति वक्ष्यति तेनयुक्तमिदं व्या 0