पृष्ठम्:तन्त्रवार्तिकम्.djvu/११२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य पञ्चमः पादः । १०६२ निमित्तत्वेन चोप योगे सति निराक, भूतस्य सत वै नरत्यन्त विपरीतं विधिवं कल्पनीयं ताभिर्याजयेदिति चत्यन्तामृतदृतीयार्थः तप्येत तमस्मासूत च प्राध पुयेन निर्दो अवगम्यमानो पद्येत । प्रयच्छेदिति चा- नन्यपरे विस्पटे विधौ सति नानुवादत्वाङ्गीकरणं युक्तम् । न च याजयतिशब्दादुपसर्जनौभूतं यजं नि- कृष्य फलचमससं संबन्धो यतः । सर्वेण च तिथेमेन में बन्धत्समस्तं सोमं बाधित्व तेनैव यागः क्रियेत स- सविरुडं चैतत् । भाष्यकारो ऽपि यजयितुमिति गम्यत इत्याह न याजयेदित्यनेन संबन्धम् । सूवकरो पि च संस्कारस्य तदर्थत्वादिति हेतुमह न याजयतिसंव न्धादिति त स्मदयुक्तमेतत् । अन्ये तु यागो हि प्रकृतो शस्तयतो वचनादयसं बन्धन लीनं मन्यमानास्तः म भ प्रयच्छे किमर्थं प्रकरणाद्याजयितु मिति गम्य त इति वर्ण यन्ति तेषामपि तु समस्त सोमविकारवं त च्छब्दोपनीतस्ववयवगतभक्षसंबन्धबधस्तमिति च पु लिङ्गनिर्देशो न घटते भक्ष यवहितेन च प्रयच्छेद्-ि त्याख्यातेन संबन्धस्त मनवसंयोगापरित्यगेनैव सिद्ध नप्त ऽपि व्याख्येय । कथम् । अपूव वैष वोलंत भक्षः प्रकृत एव वा । संस्कारो rथक्रिया वा स्यासं स्कारो यागस धनम् ॥ यदि तावदपूर्वे एव भक्ष द्योद्यते ततो ऽप्यार दुपका रकत्वं न भवत्यदृष्ट कल्प नमूलप्रकर गा विनियोगविप्रकर्षा दसंबदीपकारित्वाच्च । तथा तं प्रयच्छेदिति द्वितीयया विस्पष्टं संस्कार्यरवं गम्यते । अन्यथा हि तेनेति प्रप्नोति तस्यासकारः । संस्कारस्य चेष स्वभावो यदुपयुतसु