पृष्ठम्:तन्त्रवार्तिकम्.djvu/११५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०९e तार्तिके । मथैनामयन्ते अथ सवनीयार्थेनैव अथ सवनीयान षोमीयार्थेन अथ कत्रलग्नघ मर्यार्थं नैवेति । किं प्र प्तम् । तत्र स्थानाच्च पूर्वस्येश्येव मदिस्त्रसंगत्यर्थ मसूत्रं तावत्पूर्वपलं करोति सर्वार्था इति । यदि वयमेव पक्षः सवेण परिहृयो त त उत्तरस त्रयसंगतान्येव भवेयः । यद। पूर्वम् वेणे त्र सर्वार्थत्वं प्रतिज्ञायते तदा किमनेन स्थ नाच्च पूर्वस्येति । प्रकरण विभागादेव हि पूर्वस्यापि सिद्धिः । श्वस्त्वेकेषमित्यपि प्रकरणाभावकथनेनप्रति- शतकेवल मवेनीयार्थता व्यावत्यैमान। कथं संबध्येत । एवं तदनुसारित्वादुत्तरसूत्रगामयसंगतः । अथ वा सौत्रएव पूर्वपदो केवल सवनौयार्थत्वमसूत्रतं द्वितीयं प तं कृत्वा पुखम्त्येकेषामित्यादि संबन्धनीयम् । तत् भा ध्यकारेण नाश्रितं सर्वोदाः पक्षः सुखमसूव: क्रियते सवपक्षान्तराले तु तत्सं गर्यममूवपक्षश्रयणं सूबका रस्य शून्य हृदयतामापादयति । तस्मादाद्य एव सुक्तकः पक्षः । तस्योपपत्तिः पशधर्मा हि ज्योतिष्टोमप्रकरणे कन चिदपि पशविशेषेणासंयुक्ताः श्रूयन्ते । कथम् । एतद्देशे ह्यनुष्ठानं वाक्यार्हक्षस्य यद्यपि । तथा वायु प्रतिदशे स्य प्रक्रिया क्रयसन्निधौ । दौ स हि सोमक्रयम मीपे अग्नीषोमीयः समा स्त्रयते । तस्य च यद्यपि वचनसमर्यात्पशुधर्मस- मीपे अन्छ। नं भविष्यति तथा ऽपि प्रकरणेन नैव व्या ऋतं सवकरणानामुत्पत्तिदेशनतर काम् । सघनयाना- मपि सुत्याकाल सुत्पत्तिवाक्यपवसथ्ये तु गुण। ध्रुव श्रुतिः । न च तत्र प्रकरणं भवति । अनुबध्या तु दू रसैव समन्ते श्रियमाणत्वात् तस्मादाग्रप्रणरण