पृष्ठम्:तन्त्रवार्तिकम्.djvu/११५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रतीयाशयाचस्प षष्ठः पादः । १४९२ वाक्यसंयोगाभ्यामप्रतिवडेन ज्योतिष्टमप्रकरणेननो- मयस्य स्थानं विप्रकृष्टार्थं बाधित्वा ज्योतिष्टोमाद्यास्ताः वदेते इथेतत्कल्प्यते । तस्य च सोमद्रव्यकवान्न पश धीः किं चित्प्रयोजनमि यानर्थं यत्तदङ्गष्वित्येव म जेष्वव तरन्तो {{ङ्गत्वविशेषात्त्रिवयवतरन्ति । सत्यपि तदज्ञरचे योग्यत्वाभावान्न दीक्षणोयदिष्ववतरण म । स?यपि च योग्यत्वे सामान्यसंबन्धाभावान्न तदङ्ग पशु नम् । तस्य त्रयाणां समानं विधानमिति प्राप्ते ऽभि धीयते । स्यादेतदेवं यदि ज्योतिष्टोमद्रेण प्रकरणाबि शेषः स्यात् । अस्ति त विशेषः सवनौयानामपवसथ्ये हन्युत्पन्नराग्नेयमजमग्निष्ट। म आलभेत ऐन्द्राग्नमुक्थ्ये द्वितीयमित्यादिना हि पशधर्ममस मपे सघनया उत्पा दिताः । तस्मात्केवल सवनीयार्था एवेति। स्थानाच्च पर्वस्य ॥ १६ ॥ कथं पुनरिदं श्रुतिलिङ्गधिकरणविपरीतमभि धीयते । न हि तवैवमिष्टं प्रकरणादिदेवनादयो रा- जमूयार्था: स्थानाच्चभिषच नयथf डूति । तथा भृत्ये न्द्र गार्हपत्यार्था लिनेनेन्द्रार्थेति । युक्तं तत्र प्रकरणा आमेन बलयस प्रमाणेन निर(कालकृते जघन्यप माणामुत्थानसमुच्चयानाश्रयणम् । न हि अत्र पुनः कल्पनया विना शेषस्य न किं चित्चि इति नापि शे षिणमिन्द्राग्न्यानसुपार्यान्तरेणापि स्मृतिसिः । दू न पुनः सत्यपि सवनयसंबन्धायमाणा नैराकाशे स्नीषोमीयस्य पशधर्विना सिद्धभघरमस्यन्तरमवश्यं जपनौयमुभयोरविप्रतिपत्तेः । न चैतद् तदा दर्शयू-