पृष्ठम्:तन्त्रवार्तिकम्.djvu/११५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०९२ तभाषार्तिक । णमासप्रकृतित्वं भवेत् । यो हि प्रकृतिभूतः पझानां च दर्शपूर्णमासविकारी भवति इतरे तु प्राणिद्ध्यकत्वसा मान्यात्तद्विकारास्तत्र किं सवनीयाद्यात्ततः ससृप्यद् रप्रभवेनातिदेशेनानीषोमीयो यद्वत्यथोपदेशगन्धेन केन चिदित्युपदेशान्तर्गतत्वक्रमेण विनियोगो युक्तः षद्विविधोपदेशप्रत्यस्तमये ह्यतिदेशः कल्प्यते । तस्माद्यवै वान्यत्रोपदेशातिदेशtभ्यां प्रकृति विकृत्यर्थवं यागगतम्य व्यापारस्य तथैवेह स्थानप्रकर गाभ्यामुभया र्थत्वमन्त्र न्ध्यायास्तु सर्वोपदेशाभावादतिदेशेनैव प्राप्तिर्भविष्यति । तस्मादनुपालम्भः स्वस्य । श्खस्त्वेकेषां तत्र प्राक् श्रुति ऍ णाणें ॥ २० ॥ यदुक्तं स्यानादग्नीषोमीयार्थी इयेतद् यमः यतु प्रकरणात्सवनीयार्था इत्येतन्न मृष्यामहे कुतः। गुणाथपवसथ्ये ऽहि सवनयपुनःश्रुतिः। उत्पत्तिः प्रक्रिया चैषामाविनग्रहणसरा ॥ आखिनं ग्रहं गृहीत्वा त्रिवृता ययं परिवयाग्नेयं सवनीयं पशमुपाकरोतीति हि सवनीयानामुत्पत्तिः । श्ख इति चौपवसथ्ये ऽहनि स्थितः सुत्यां ब्रवीति कः पु नर्गुण इति स्ववाघये संयोगाभावात्पृच्छति । तह्यति । सर्वान्सवनीयाननुक्रम्य निन्दां श्रूयते । यथा वै मय इति । यथा वै किल मस्यो जल विचरन् प्र- नवधारितगति: प्र क्षक कनमवधुमुते किमितो गतः किमसुत इति एवमेवैते पशवः क क्रियन्तामि ये