पृष्ठम्:तन्त्रवार्तिकम्.djvu/१२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५६
तन्त्रवार्तिके ।


चिन्नियतम् । तस्माद्यथादर्शनाभ्युपगमाइदिवसदनं दा
मोत्येवमादीनां तावदविहृतमर्थप्राधान्यम् । तां चतुर्भिराट्त्तद्
त्यत्रापि वदाम

गुणाथन पुनः श्रुतः ।।४१।।

यद्यपि मन्त्राः प्राप्ताः सामथ्यन तथापि चतुःस्ख्यामादान
विधास्यति । तत्रारुणेकचायनोन्यायेन परस्परनियमे सति म
न्त्रगतचतःसंख्याविशिष्टमाटानं चोटितं समचयादृते कत्त' न
शक्यतइत्यर्थात्समचयफलम । अथ वा यावतिङ्गानमिताः श्र
तयः प्रतिमन्त्रं कन्पयिनमारभ्यन्ते तावटनेन प्रत्यक्षावचनेन च
त्:संख्याविशिष्टास्ते विहितास्तेनाप्राप्तविधिरेव वचनम । तत्र
तु विनाप्येतेन मन्त्रेष्वर्थात्प्राप्तवत् तत्परत्वे मन्दं फलमित्यन
न्यरूलस्यचतःसंख्यार्थ तस्योपटशाः ।

पारसख्या ।। ४२ ।।

यावद्धि मन्त्राम्नानमनवगतप्रयोजनं प्रकरणी चाकृताथस्ता
वद्यक्तसिद्धार्थ कस्यते तत्सर्वं वैदिक भवति। नैराकाङ्च्योत्त
रकालं तु कल्पितमपि पैौरुषेयत्वादप्रमाणं स्यात्। न च श्रुति
मकन्ययित्वा लिङ्गादः खातन्येण प्रामाण्यमिति वच्यते । तदे
तदात् । सति च वाकपे लिङ्गं वियोजक तचास्य नास्तीति। यदैव
हि प्रकरणादनेन यजेत रशनां वा गृह्णीयादिति करूपयितमि
घ्यते तदेवाश्चाभिधानीमित्यनेनापहारोमन्त्रस्य । यदपि नेव सं
बन्ध इत्यादत्तइति कथं तचीत्यश्चाभिधानीमिति तत्कारकसंब
न्धासंभवाक्रिययेव सह न सामान्याभिप्रायेण द्रष्टव्यम। तस्मा
न्नादानमाचे विधीयते किं तच्चाभिधानीविशिष्ट । अथ वा