पृष्ठम्:तन्त्रवार्तिकम्.djvu/१४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य तृतीय: पाद । तिपतिमुखप्रदर्शनम् । तदुपपत्तयस्तहखाबलपूर्वकं च निश्चय प्रतिभान्यः खयं पुंसामपूर्वा चुपपत्तयः । भ्रान्तिं बङ्गमताः सत्यः कुयुरज्ञानबोधनात् । सर्वास्तु तु प्रदर्शितास्तु खातन्त्र्येण विशोधयन्तः काश्चिदुन्द्ध ज्यान्याः प्रमाणीकरिष्यन्ति । यदपि च नित्यानित्यपृथकेकत्व सामान्यविशेषव्यतिरेकाद्योकान्तप्रतिपादनं तदपि पक्षपाता दृते ऽन्यतरांशनिरुपणाशात्तः । अवश्यं च सर्वात्मकवस्तुय गपङ्ग छ्णासम्भवात् तङ्गागोपनिपातिपदविषयविवेकार्थमेकैक निरुपणमादरण कक्तव्यम् । अन्यथा यनवाप्तसामान्यविशाषा पपत्तयः पुरुषास्ते पदप्रतिपाद्य निष्कृष्टं वस्तुभागं लोक माचालोचनेन नैवाध्यवस्येयुः । मन्त्रार्थवादोपात्ताव स्तुतिनि न्दास्तत्तन्नित्यानित्यैकपृथत्केकान्तमाश्रित्य तत्र तत्र विधिप्र षेधाङ्गत्वेन प्रवर्त्तमानाः पक्षपातप्रतिपादितवस्तुधर्मवैचित्र्यादृते निरालम्बनाः स्यः । याचैताः प्रधानपरुषेश्वरपरमाणकारणादि प्रक्रियाः सृष्टिप्रलयादिरूपेण प्रतीतास्ताः सर्वा मन्त्रार्थवादशा ष्टव्याः । प्रयोजनं च खर्गयागाद्यत्पाद्योत्पादकविभागज्ञान म् (१) । सर्गप्रलयोपवर्णनमधि दैवपुरुषकारप्रभावप्रविभागढ र्शनार्थम् । सर्वत्र चि तद्दलेन प्रवर्त्तते तदुपरमे चोपरमतीति विज्ञानमाचक्षणभङ्गनैरात्यादिवादानामप्युपनिषत्प्रभवत्वं (२) विषयेष्वात्यन्तिकं रागं निवर्त्तयितुमिंयुपपन्नं सर्वेषां प्रामाण्य (१) त्पादकज्ञानामिति पुस्तकान्तरे । (२) पनिषदर्थवाद्मभंक्त्वामात पुस्तकान्तरे ।