पृष्ठम्:तन्त्रवार्तिकम्.djvu/१५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तन्त्रवाकेि । परस्परविरुद्धत्वं श्रुतीनां न भवेद्यदि । स्मृतेः श्रुतिविरुद्धायास्ततो मूलान्तरं भवेत्। यदा वृदितानुदिताचिीवहोमविधिवदतिरावगतषोडशि यहणवच सहस्रशः श्रुतयो ऽप्यसमभवद्युगपदनुष्ठानार्थतया परस्परविरुङ्का दृश्यन्ते । तदा यदि नाम कासां चिन्स्मृतीनां खवेटशाखागतवचनविपरीतार्थवेटशाखान्तर(१)वचनम्नाना मधीतविरोधो(२) दृश्यते ऽतस्तावतैव सर्वशाखाप्रत्ययकम्र्मव्य वहारिणां खयमश्रतानधीतत्वमात्रेण दृढस्मरणोपस्थापितत्य रुषान्तरस्य(३)श्रुतिनिराकरणं न शोभते । न वैकं प्रति शिव्य तइति हि सर्वश्रुतीनां सर्वपुरुषान्प्रति प्रामाण्याद् अध्ययनवच स्मृतेरपि श्रुतिधारणसामथ्र्यात् ॥ तस्माद्यथा विरोधे ऽपि पद्यमानप्रमाणता । पठितस्य्र्यमाणानां तथैवेत्यवधाय्र्यताम। अविरोधे श्रुतिम्मूलं न मूलान्तरसम्भवः। विरोधे त्वन्यमूलत्वमिबि खाढईवैशसम्। लान्तरं निरस्तं च सामान्येनैव यत्परा । तदनप्राण्यते पश्चाद्विरोधे नेत्यतिक्रिया । तेनासां श्रुतिमूलत्वं सर्वदैव व्यवस्थितम्। मलान्तरप्रवेशो वा किं तत्प्रामाण्यावृष्णया । किं च भ्रान्यादिमूलानां सम्भवासम्भवाश्रयः। स्मृतीः प्रति विरुद्धेो ऽयं बाधपो न युज्यते । (१) अर्थशास्त्रान्तरेति पाठान्तरम् । (२) अधीतवाक्यावरोध इति पाठान्तरम् । (3) उपस्थापितपरुषान्तरत्येति पाठान्तरम ।