पृष्ठम्:तन्त्रवार्तिकम्.djvu/१५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य तृतीय : पादः । सनासां यदि वा नैव व चिदस्ति प्रमाणता । विरुङ्कत्वं च जानन्ति स्मर्तारस्ताः स्मरन्ति यत् । वेटमूलबलं त्यका किमन्यत्तत्र कारणम ॥ य६ह्यमाणानामतत्वाद्ययुच्यताप्रमाणता । क वा नोत्प्रेक्षितुं शक्याः स्मृत्यप्रामाण्यहेतवः । अदुष्टन चि चित्तेन स्तुलभा साधुमूनता। दुष्टमूलत्वन्लाभस्तु भवत्याशायदाषतः । का वा धम्र्मक्रिया यस्यां दृष्टया चेतुत्रं युज्यते । कथयं चिद्वा विरुङ्कत्वं प्रत्यशश्रतिभिः सह । लोकायतिकम्खर्खाणां नैवान्यत्कम्र्म विद्यते । यावकि चिद्दृष्टार्थे तदृष्टार्थ चि कुर्वते । वैदिकान्यपि कमर्माणि दृष्टार्थान्येव ते विदुः । अल्पेनापि निमित्तेन विरोध योजयन्ति च । तेभ्ययेत्प्रसरा नाम दत्तो मीमांसकैः क चित् । न च क चन मञ्ज्ञेयर्द्धम्र्ममार्गे हि ते तदा । प्रसरं न लभन्ते हि यावत्वा चन मकंटा नाभिद्रवन्ति ते तावपिशाचा वा खगोचरे ।। व चिद्दते ऽवकाशो हि खोत्प्रेशालब्धधामभिः। जीवितुं लभते कस्तैस्तन्मार्गपतितः खयम् ॥ तक्झालेोकायतस्थानां धम्र्मनाशनशालिनाम् । एवं मीमांसकै काय्यै न मनोरथयूरणम् ॥