पृष्ठम्:तन्त्रवार्तिकम्.djvu/१८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२० वैदिकपदार्थारुढतया विज्ञाताश्रयप्रमाणपरिमाणः सन्नन्यथा त्वं चुतादिनिमित्ताचमनव्यवधानात्प्रतिपाद्यत। एवमायासस्र स्तोपवीतपुनःकरणव्यवधाने ऽपि योजनीयम् । या ऽ६ह्यम्मावन्तस्मात्तः पदाथः क्रयत तदा । तस्य क्रमप्रमाणं हि न श्रत्याद्यवगम्यते उक्तपरिमाणस्य क्रमस्य नान्यदपि किं चिप्रमाणमवकल्पते। तथा श्रुत्याद्यवगतप्रचयशिष्टपदार्थपरिमाणमवश्यमध्वथ्वदि भिरविस्मृतममस्तपटार्थनिमणायावधारणीयम । ततश् प्रथ मापरिकल्पितपश्चादागतस्मार्त्तपदार्थानुष्ठाने पूर्वावधारणभं शात् समस्तक्रताकृतानिरुपणाटनिवृत्तवेगुण्याशाङ्कस्य सम्यकृ तत्वटाढर्यनिमित्तसंस्कारपाटवाभावादपूर्वदैौर्बल्येन न्यूनफल लाभप्रमङ्ग तचातिशयवन्मर्वे सार्थवादाद्विधेर्गतम् । न्यूनत्वादामयावश्यं विरुङ्कां बाधते स्मृतिम् । परिमितश्रत्याद्यपटशातिदशात्मकाङ्गशाखपरिमाणत्वाद्या न तद्युतिरिक्ताङ्गशाखावकाशः । सहकर्त्तव्यापगतेषु च पढा थेषु सर्वात्मना त्वरमाणस्य यावानेवात्यन्ताशतया कानुविप्र कष भवति तावन्मात्रमेव प्रयागवचनाऽन्नुमन्यत । शुक्तस्तु दश एणमात्रमपि यदि विक्षेपं कुर्यात् तदस्य प्रयोगवचनविधित्रं स हेत । तस्मात्रिविधस्यापि शाखपरिमाणस्यान्यथा करणान्नाच मनाद्विरुद्वमिति । उ यते नि प्रतीयेरन्निति ॥ ७॥