पृष्ठम्:तन्त्रवार्तिकम्.djvu/१९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११४ ठक चानारभ्यवादविधिना सर्वयज्ञगतयञ्जनयाजनसम्बन्धीध्या पनाध्ययनसम्बन्ध श्रयते । प्रखतेन वै यज्ञन देवाः खगं लो कमायन्नप्रस्रतेनातुरानपराभावयन् । प्रस्ती च वै यज्ञोपवीति नेो यज्ञो ऽप्रस्तो ऽनपवीतिनो यद्ये किं च ब्राह्मणो यज्ञोपवी त्यधीते यजतएव तत्तस्माद् यज्ञोपवीत्येवाधीयीत याजयद्य जत वा यज्ञस्य प्ररुद्धत्या इति । तथा ऽऽचमनविधिरपि दति एणत उपवीयोपविश्य इस्ताववनिज्य विराचम्य द्विः परिमञ्ज्य दर्भाणां महदुपसीय्र्य उपस्थं (१) कृत्वा प्राङ्ख उपविश्य खाध्यायमधीयीतेति, यद्यपि ब्रह्मयज्ञप्रकरणे श्रूयते तथापि वेदोच्चारणसम्बन्धात्तदङ्गत्वेनापि तावज्ज्ञायमानं सर्वयज्ञा नां मन्त्रवत्प्रयोगित्वात् तदङ्ग भवति । तथा च न सोमेनोच्छ्ि टा भवन्तीति प्राप्ताचमनप्रतिषेधार्थमेवावधारर्मते । दक्षिणा वारत्व तु यत्राइत्य विधानेन स्यात्मक्याञ्जलिचोदना तस्मादेव निवत्त नान्यत्राशङ्कते ऽपि तत् यथा वै दक्षिणः पाणिरेवं देवयजनमिति प्रागुदक्प्रवणवि विपरे वाक्ये देवयजनवद्यचाङ्गत्वैचित्यादुपमानमवकल्पती तेन नाबैकमपि विरोधबाधाशङ्कायोग्यमित्यनदाचरणानि तस्मान्नेवैतदधिकरणान्तरम् । सूत्राणि तु पूर्वाधिकरणाक्षेप परिहारसत्रत्वेनैव व्याख्यातव्यानि । यत्तर्हि वेदविहितं न बा धते शिष्टान्चा वेदविदो नै कोपयन्ति विचारारामण्डलकरण वैराग्यध्यानाभ्यासाहिंसासत्यवचनद्मदानद्यादित्छादिभा (१) उपस्थं जानु