पृष्ठम्:तन्त्रवार्तिकम्.djvu/२१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५० तन्त्रवार्तिके । अतः शाखाभियुक्तत्वादाग्र्यावर्त्तनिवासिनाम्। या मतिः सैव धर्माङ्ग शब्दार्थत्वप्रमा(१) मता । एतेनायर्यावर्त्तनिवासिमध्ये ऽपि । अभियुक्तसरा ये ये बङ्गशास्त्रार्थवेदिनः। स्मृत्वाचारविरोधे वा माम्यवैषम्यसंशये। समा विप्रतिपत्तिः स्यान्मून्नसाम्याद्दयोरपि । यथैव श्रतिमलत्वात्स्मरणानां प्रमाणता । आचाराणां तथेवेति न विशेषो बलाबने यद्वाचारबलीयस्त्वं फनुस्यत्वात्प्रतीयते । फलाद्वियुज्यमानं हि प्रमाणं दुर्बली भवेत्। श्रुतिराचारमूलं या फलस्था सोपलभ्यते। यावद्धि स्मरणं दृष्टा श्रतिरन्यानमास्यते ॥ तावक्तब्धात्मकः पर्वमाचारः प्रतितिष्ठति । प्रतिष्ठितस्य बाधष्य कीदृशः परिकल्प्यताम् ॥ स्मतीनां वा बनीयस्त्वं शास्रस्या वेति वएर्यते । सप्रत्ययप्रणीता हि स्मृतिः सोपनिबन्धना ।।

तथा श्रुत्यनुमानं हि निर्विन्नमुपजायते।

प्राचारात स्मतिं ज्ञात्वा श्रतिर्विज्ञायते तत ॥ तेन द्यन्तरितं तस्य प्रामाण्यं विप्रकृष्यते। न इोक्रेव श्रुतिः का चिदाचाराणां प्रवर्तिका । (१) धर्माङ्गशब्दार्थत्वप्रमेति पाठान्तरम् । ८