पृष्ठम्:तन्त्रवार्तिकम्.djvu/२४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७५ तन्त्रवार्तिके । चककारद्वयसंयोगो ऽनुस्खरलोपः क्षवर्णकारापत्तिमात्रमेव प्राकृतापभ्रंशेषु दृष्टं न उकारापत्तिरपि । सो ऽयं संस्कृता धम् इत्यस्य सर्वकालं स्वयमेव प्रतिषिदो ऽपि विनाशः कृत इति झ. साधुशब्दनिबन्धनत्वादित्यन्तेन चेतुना वेदवाकृतकशास्त्रान्त रशङ्कानिवृत्तिः । यावांश्चातको विनष्टः शब्दराशिस्तस्य व्या करणमेवैकमुपलक्षणं तदुपलक्षितरूपाणि च॥ वेदे यथोपलभ्यन्ते नैवं शक्यादिभाषिते । प्रयोगनियमाभावादप्यस्य न शास्रप्ता ॥ असंनियमादिति च व्याकरणेक्तनियमभावादित्यर्थः । क्षणिकत्वनिराकृतनितवत्यसिद्ध्यनित्यत्वात्यन्तविद्यमानग्रन्थ नियमाभ्युपगमाभिप्रायेण वा ऽसंनियमादित्युक्तम्॥ असते वा क्षणभङ्गशून्यवादानात्मकत्वादीनामसहेतुभिर्वा प्रतिपादाननियमात्तदेकधृकधनवचनानामप्यप्रामाण्यम् ॥ कर्तुमरणदद्याच्च नैषमकृतता मता। तनाकृतकगम्य ऽर्थे स्वातन्त्र्यान्न प्रमाणता ॥ एवं समस्तवदाङ्गधम्मश।स्त्रष्वपीदृशात् । कतैर€तद्रढिनः स्यान्न स्वातन्त्र्येण शाखता ॥ २ श्रनन क पसत्रण प्रया।Iत वतन्त्रत। कर्लोस्डत्या दृढं शता तेषामप्यमत क्रिया । येन न्यायेन वेदन सधितानादिना पुरा। दृढक्रतुर€तस्तस्य कल्पसूत्रषु बाधनम् । यथैव चि अस्पसूत्रग्रन्थानितराङ्गरुहृतिनिबन्धनानि चाध्यै अध्यापयिमरः क्षरन्ति सथाश्वखायनवैधायनापस्तम्बकात्या यनप्रभमन् ग्रन्थकारत्वेन॥