पृष्ठम्:तन्त्रवार्तिकम्.djvu/२५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य तृतीयः पादः । १३ ग्याः संभाव्यन्ते। सर्वत्र तत्रापि व्यावृष्य(१विशषाद् ॥ व्यतयाकृतिविनिर्मुक्तः पदथं न च विद्यते । यमाश्रित्यप्रवृत्तं स्यादधिकारिविशेषणम् ॥ एतदेव प्रतिपादयन् भाष्यकार श्रद्द । शक्तमात्रपुरुषाधि करप्रवृत्तविधानविशेषणं येनोपपदेनानुमीयमानेन क्रियते न तस्याहृतिवचनता न्याय्या न व्यक्तिवचनतेति । न ह्यत इख- कद्याचराः कां चिदाकृतिमनुविधीयन्ते न व्यक्ति न चि या वत्त पुरुषेष्वेते अवस्थितास्तवतामेकेनषि व्यपदेशेनोपसं ग्रयः संभवति । केषांचित्तस्याकृतिवचनता न्याय्या न व्यक्तिव चनतेति ग्रन्थस्तेषामभिप्रायः । यथैव जातिं तु बादरायणणे ऽवि शेषदिति सूचकारः स्वर्गकामपदं यैगिकमप्युद्दिश्यमानपुं स्व विशोषणसंभवात्फलार्थिमात्रमनुष्यजाति विषयोपपत्तेश्च सा मर्यानिजातिमात्राधिकरं वक्ष्यति । तथेचपि फलार्थिवकर्णशतयवबोधनात् । देशधषु सर्वेषु नरजातेरधिक्रिया ॥ कश्चित्पुनराख्यातशब्दार्थमुपवर्णयन्निमं ग्रन्थपाठं दूषयित्वा पूर्वमेव समर्थयमानः सूत्रगतयावच्छुतविधानशब्दजनितभ्रान्ति र्विधिभावनयोश्च भेदमपश्यन्नुभयस्वरूपनिरूपण पर्यनुयोगत्रा सद्भावार्थाधिकरणसिध्दान्तं विनाशयन्नेवमाङ भाव इति व नाख्येयः स्वधर्मेणान्यदतः शब्दज्ञानात्करकवदिति ॥ सेन यः कश्चिदाख्यातप्रत्ययार्थतत्त्वं जिज्ञासमानः पृच्छति कः पुनरयं भावो भावना चेति तं प्रत्यनन्यशब्दाख्येयत्वात् केवलप्रत्ययप्रयोगदर्शनाभावाच्च सर्वधत्वर्थसामान्यवचनकरो AA \ (१) म्यावृत्रय व्यावृत्स्पेति पा० ।।